Book Title: Prachin Lekh Sangraha Part 1
Author(s): Vijaydharmsuri, Vidyavijay
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 184
________________ नाम १ यो. ૧૧૧ ( 3७८) संवत् १९२३ वर्षे वैशाख वदि ७ रवौ सीहुंज वास्तव्य प्राग्वाट ज्ञातीय श्रेष्टि(ष्ठि) बाला भा० मानू सुतश्रेष्टि(ष्ठि)समधरेण भा० जासी भा० धर्मादे सुता लाली प्रम(मु)खकुटं(९)बयुतेन स्वश्रेयसे श्रीस(सु)म. तिनाथचतुर्विशतिपट्टः कारितः प्रतिष्ठितः श्रीरत्नसे(शे,खरसूरिपटे श्रीगच्छनायक श्रीलक्ष्मीसागरसूरिभिः ॥ श्रीः॥ (3८०) संवत् १५२४ वर्षे फागुण सुदि ७ बुधे श्रीमालज्ञातीय श्रीपल्हवडगोत्रे........सुतेन.......श्रीपालकुमरपाल यु० पूर्ववालियपुण्यार्थ श्रीकुंथनाथवि कारितं श्री० श्रीरत्नाकरसूरिपट्टे प्र० श्रीमरुपभसूरिभिः ( 36 ) संवत १५२४ वर्षे चैत्र वदि ५ भूमे श्रीश्रीमालीज्ञा० सा० सोईया भा० वाजुकेन पु० पूजा भीमायुतेन आत्मश्रेयोर्थ श्रीसंभवनाथवि कारापितं प्र० श्री पू० प्र० श्रीगुणसुंदरसूरिणामुपदेशेन. ( 3८२) ॥ संवत् १५२४ वर्षे वैशाष वदि २ सोमे श्रीश्रीमालज्ञातीय ठक(क)र सामल सुत नाना भा० वीरू सुत भीमा सहदेवाभ्यां पितृमातृश्रेयोथै पितृव्य पररत न(नि,मित्तं श्रीपार्श्वनाथमुष्य(ख्य) चतुर्विंशतिपट्टः कारापित(तः) पिप्लगच्छे । भ० श्रीउदयदेवसूरिपट्टे श्रीरत्नदेवसूरिभिः ॥ दाठावास्तव्यः ॥ (૩૭૮) પાલીતાણુ માધવલાલબાબૂના દેરાસરની ધાતુમૂર્તિનો લેખ. (૩૮૦) પૂનાના શ્રી આદિનાથના મંદિરની ધાતુમત્તિને લેખ. (૩૮૧) કતાર ગામના મોટા મંદિરની ધાતુમૂર્તિને ફેંખ (૮૨) ઘેલાના શ્રીનવખંડાપાશ્વનાથના દેરાસરની ધાતુમત્તિને લેખ.

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220