Book Title: Prachin Lekh Sangraha Part 1
Author(s): Vijaydharmsuri, Vidyavijay
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 199
________________ પ્રાચીન લેખ સંગ્રહ. (४३३) संवत् १५३० वर्षे वैशाख सुदि १० सोम श्रीगंधारवास्तव्य श्रीश्रीमालज्ञातीय सा० पर्वत भार्या कीवाइ सुत सा० हाजाकेन भा० सूर्सवदे युतेन श्रीपार्श्वनाथबिंब कारितं । प्रतिष्टि(ष्ठि)तं श्रीवृद्धतपापक्षे । भट्टा० । श्रीउरप(?)सागरसूरिभिः श्रीशीलसागरसूरि । उपा० उदयमंडनगणिउपदेशात् श्रीरंत्रैः(?) शुभं भवतु ॥ (४४४ ) संवत् १५३१ वर्षे माघ वदि ८ सोमे श्रीऊएसवंशे ॥ सा. मेघा भार्या मेलादे पुत्र सा० जुठा सुश्रावकेण भार्या रुपाई पूतलिपुत्र विद्याधर भातृ श्रीदत्त वर्द्धमान सहितेन मातृः पुण्यार्थं । श्रीअंचलगच्छेश्वर श्रीजयकेसरिसूरीणामुपदेशेन मुनिसुव्रतस्वामिबिंब कारितं प्रतिष्ठितं संघेन (४५) ॥ संवत् १५३१ वर्षे माघ वदि ८ सोमे श्रीश्रीमालज्ञातीय सा० राजा भा० राजलदे सु० सं० साह गिरुया भार्या रजाई तया सु० पासा जीवायुतया स्वश्रेयसे श्रीसुविधिनाथवि श्रीआगमगच्छे श्रीजयानंदसूरिपट्टे श्रीदेवरत्नसूरि गुरुउपदेशेन कारितं प्रतिष्टा(ष्ठा). पितं च ॥ शुभं भवतु ॥ श्रीस्तंभतीर्थं (૪૩૩) સુરતના નવાપુરાના શાંતિનાથના મંદિરની ધાતુમત્તિને લેખ. (૪૩૪) કતારગામના મોટા મંદિરની ધાતુમત્તિને લેખ. (૪૩૫) પાલીતાણાના માધવલાલબાબના દેરાસરની ધાતુમત્તિને લેખ.

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220