Book Title: Prachin Lekh Sangraha Part 1
Author(s): Vijaydharmsuri, Vidyavijay
Publisher: Yashovijay Jain Granthmala
View full book text
________________
ભાગ ૧ મેા.
( ४३९ )
सं० १५३१ वर्षे फागु[०] सु० ८ ( सनौ ?) उप० ज्ञा० ईटोदरा गो० सा० गोपा भा० मांनू पु० माला पेढा रतना माला भा० झबू पु० भादा सहितेन आत्मश्रेयसे श्रीसुमतिनाथवित्रं का ० प्रति० श्रीचैत्रगच्छे श्री सोमकीर्तिसूरिपट्टे आ० श्रीवीरचंद्रसूरिभिः ॥
( ४३७ )
૧૨૭
सं० १९३१ वर्षे चैत्र वदि ८ बुधे वंदेरो वास्तव्य ओसवाल सापहापाना० हरखमदे सुत रामहाकेन भार्या सीतादे सु० वेला महाराज हंसराज प्रमुख कुटुंबयुतेन स्वश्रेयसे अनन्तबिंबं का० प्र० श्रीखरतरगच्छे म० जिनचन्द्रसूरिभिः ॥
( ४३८ )
॥ सं० १५३१ वर्षे वैशाष ( ख ) वदि १९ सोमे श्रीश्रीमालज्ञा सा० साझण भा० माजू सु० सा० साउ भ्रातृ भाउ मार्या हांसी नाम्न्या स्वश्रेयसे || श्रीश्रेयांसनाथादिचतुर्विंशतिपट्टः पूणिमापक्षे श्रीगुणसमृद्रसूरिपट्टे श्रीपुण्यरत्नसूरीणामुपदेशेन कारितः प्रतिष्टि(ष्ठि)तः........॥
(૪૩૬) ઉડ્ડયપુરના શ્રીશીતલનાથના મંદિરની ધાતુમૃત્તિના લેખ, (૪૩૭) જયપુરના ખાંડિયાના મદિરની ધાતુકૂત્તિના લેખ. (૪૭૮) માંડલના ઋષભદેવના મંદિરની ધાતુસ્મૃત્તિના લેખ
O

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220