SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ પ્રાચીન લેખ સંગ્રહ. (४३३) संवत् १५३० वर्षे वैशाख सुदि १० सोम श्रीगंधारवास्तव्य श्रीश्रीमालज्ञातीय सा० पर्वत भार्या कीवाइ सुत सा० हाजाकेन भा० सूर्सवदे युतेन श्रीपार्श्वनाथबिंब कारितं । प्रतिष्टि(ष्ठि)तं श्रीवृद्धतपापक्षे । भट्टा० । श्रीउरप(?)सागरसूरिभिः श्रीशीलसागरसूरि । उपा० उदयमंडनगणिउपदेशात् श्रीरंत्रैः(?) शुभं भवतु ॥ (४४४ ) संवत् १५३१ वर्षे माघ वदि ८ सोमे श्रीऊएसवंशे ॥ सा. मेघा भार्या मेलादे पुत्र सा० जुठा सुश्रावकेण भार्या रुपाई पूतलिपुत्र विद्याधर भातृ श्रीदत्त वर्द्धमान सहितेन मातृः पुण्यार्थं । श्रीअंचलगच्छेश्वर श्रीजयकेसरिसूरीणामुपदेशेन मुनिसुव्रतस्वामिबिंब कारितं प्रतिष्ठितं संघेन (४५) ॥ संवत् १५३१ वर्षे माघ वदि ८ सोमे श्रीश्रीमालज्ञातीय सा० राजा भा० राजलदे सु० सं० साह गिरुया भार्या रजाई तया सु० पासा जीवायुतया स्वश्रेयसे श्रीसुविधिनाथवि श्रीआगमगच्छे श्रीजयानंदसूरिपट्टे श्रीदेवरत्नसूरि गुरुउपदेशेन कारितं प्रतिष्टा(ष्ठा). पितं च ॥ शुभं भवतु ॥ श्रीस्तंभतीर्थं (૪૩૩) સુરતના નવાપુરાના શાંતિનાથના મંદિરની ધાતુમત્તિને લેખ. (૪૩૪) કતારગામના મોટા મંદિરની ધાતુમત્તિને લેખ. (૪૩૫) પાલીતાણાના માધવલાલબાબના દેરાસરની ધાતુમત્તિને લેખ.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy