SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ ૧૨૫ भाग १ बी. ( ४२८ ) ॥ संवत् १५३० वर्षे पौष वदि ६ खौ श्रीश्रीमालज्ञा ० ० गेला भा० पूरी सु० रत्नाकेन भा० रूपिणि द्वि० भा० कीरूसहितेन स्वपितृ पूर्वजन (नि) मितं (तं) आत्मश्रेयोर्थ श्रीवासपूज्यविधं का० प्र० चैत्रगच्छे सलप ( ख ) णपरा भ० श्रीज्ञानदेवसूरिभिः || मोरवाडायामे ॥ ( ४३० ) सं० १५३० वर्षे मात्र वदि (संवत १५३०) २ शुक्रे श्रीश्रीमालीज्ञा० दो० भोजा भा० लीलादे सु० हर्षा भा० हर्षादे सहितेन आत्मपुण्यार्थ श्रीमुनिसुव्रतबिंबं का० प्र० श्रीपूणिमापक्षे श्रीधर्मशेष (ख) रसूरीणां पट्टे श्री श्रीविशालराजमृरीणामुपदेशेन विधि..... ( ४१ ) ॥ सं० १५३० वर्षे फागुण सुदि ७ बुधे श्रीश्रीमा० मं० वेला भा० वील्हणदे पु० महिराज भा० रतुश्राविकया स्वभर्तृश्रे० श्रीसुमतिनाथर्वि० का ० ० ( प्र०) पूर्णिमा० श्री साधुसुंदरसूरीणा मुपदेशेन सूरिभिः । ( ४३२ ) ॥ संवत् १५३० वर्षे फागण शुदि ८ बुधे श्रीउसवालज्ञातीय सा० दाचा भार्या देमाई सुत सा० वेता सा. श्रीपाल देपाल सा. षे (खे)ता भार्या रंगाईनाम्न्या स्वश्रेयोर्थ श्री आदिनाथवि कारा० प्रतिष्ट(ष्ठितं श्रीअंचलगच्छे || श्रीजयकेसरिसूरीणामुपदेशेन || (૪૨૯) એમનગરના શ્રીઆદિનાથજીના દેરાસરનો ધાતુકૂત્તિÀા લેખ (૪૩૦) હિંમ્મતનગરના મ્હોટા મ ંદિરની ધાતુમૂર્ત્તિ તે લેખ. (૪૩૧) જામનગરના શ્રીઆદિનાથજીના દેરાસરની ધાતુકૂત્તિના લેખ. (૪૩૨) જામનગરના શ્રીઆદિનાયજીના દેરાસરની ધાતુકૂત્તિના લેખ.
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy