Book Title: Prachin Lekh Sangraha Part 1
Author(s): Vijaydharmsuri, Vidyavijay
Publisher: Yashovijay Jain Granthmala

View full book text
Previous | Next

Page 193
________________ १२० પ્રાચીન લેખ સંગ્રહ. (४११) सं० १५२७ वर्षे वैशाष(ख) वदि ११ बुधे ऊपकेशज्ञातीय मंत्रि डुंगर भार्या वानू सुत बईजाकेन श्रीविमलनाथविवं कारितं श्रीपुनमीयागच्छे सूरीणामुपदेशेन प्रतिष्टि(ष्ठि)तविधिना । दांत्रेटीय ॥ वास्तव्यः ॥ ( ४१२ ) सं० १५२७ वर्षे वैशाष(ख) वदि ? १ बुधे श्रीश्रीमालज्ञातीय व्य० छांछा भा० लाप(ख)णदे सुत सूरा भा० माकू सुत लष(ख)मण भोजा गेला एतैः श्रीकुंथ(थु)नाथविवं का० श्रीपूर्णिमापक्षीय श्रीसाध(धु)सुंदरसूरीणामुपदेसे(शे)न प्रतिष्टि(ष्ठि)तं श्रीसंघेन ॥ कोचाडावास्तव्य ॥ (४१3 ) सं० १५२८ वर्षे पोस(पौष) शुदि ३ सोमे श्रीश्रीमालज्ञातीय श्रे० रत्ना भा० वीनू सु० जीवा भार्या काउं मातृपितृश्रेयसे श्रीधर्मनाथादिपंचतीर्थी कारिता अमररत्नसूरिगुरूणामुपदेशेन ॥ वा० आद्रियाणा आगमगच्छे ॥ । संवत १५२८ वर्षे चैत्र वदि १ गुरौ श्रीश्रीम० श्रे० धरणा मा० मरगदि सु० वीत्रा हेमापूर्वजिमि० आत्मश्रयोथै श्रीश्रीः । धर्मनाथवि का० प्रति चैत्रगच्छे । धारणपद्रीय भा० श्रीज्ञाम(न). देवसूरि तेद्रोसणलिवास्तव्य (૪૧૧) વડોદરા (નાના)ના મંદિરની ધાતુમૂર્તિને લેખ (૪૧૨) માંડલના શ્રી પાર્શ્વનાથના મંદિરની ધાતુમૂત્તિને લેખ. (૪૧) જામનગરના શ્રી આદિનાથજીના દેરાસરની ધાતુમૂત્તિને લેખ. (૪૧૪) જામનગરના આદિનાથજીના દેરાસરની ધાતુશ્રુત્તિને લેખ.

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220