Book Title: Parshwanath Charitra Author(s): Hargovinddas Pt, Bechardas Pt Publisher: Harshchand Bhurabhai View full book textPage 6
________________ ( २ ) दवाप्तं तर्काधेर्विबुधपतिसिद्धेश महितम् । थदीयं वाग्ब्रह्माऽमृतमकृत दर्पज्वरभरप्रशान्तिं निःशेषक्षितिवलयवादीन्द्रमनसाम् ॥ १० ॥ तस्मादभूत् संयमराज्यनेता मुनीश्वरः श्रीजिनदेवसूरिः । यो धर्ममारोप्य गुणे विशुद्ध ध्यानेषुणा मोहरिपुं बिभेद ॥ ११ ॥ नामक्रमेणैवं प्रसर्पति गुरुक्रमे । पुनः श्रीजिनदेवाssख्या बभूवुर्वरसूरयः ॥ १२ ॥ येषां पादारविन्दानरुणनखशिखारागभूयोऽभिरज्यलक्ष्मीलीला निवासान्विमलगुणभृतो भेजिरे राजहंसाः । आकृष्टानेकलोकभ्रमरकृतनमस्कारझङ्काररम्यो . येषामद्यापि लोके स्फुरति परिमलोऽसौ यशोनामधेयः ॥ १३॥ तेषां विनेयविनयी बहु भावदेव सूरिः प्रसन्नजिनेदवगुरुप्रसादात् । श्रीपत्तनाssख्यनगरे रविविश्व ( १३१२ ) वर्षे पार्श्वप्रभोश्वरितरत्नमिदं ततान ॥ १४ ॥ अतः स्पष्टमेवाऽवसीयते यत्, ते कालिकाचार्यकुलतिलकाः श्रीभावदेवसूरयस्त्रयोदश- चतुर्दशशताब्दीमध्यकालिका एवेति । एतच्चरितावले | कनेनैव चैतेषां वैयाकरणचणभूषणत्वम्, कविकुलगुरुत्वम्, लौकिकशास्त्रावलोकन रसिकत्वम्, सामुद्रिकशास्त्रसिद्धमुद्रत्वम्, चिकित्सारहस्याभिज्ञातृत्वम् श्रीजिनागमपारगामित्वं चावगम्यते सुधीभिः । निर्वर्णितं चात्र चरिते, संसारासाराऽऽरम्भरम्भातरुमूलोन्मूलने दुर्वारवारणत्वमाबिभ्रतः, विषमाऽकृशशमनाय मानकोधकृशानुशमने प्रचुरपानीयतां समादधतः, दुर्वहाऽहङ्कारहुङ्कार हिमालय हिमानीनिकरद्रवणे संतप्तसप्तसप्तित्वमनुसरतः, गहना मेयमायावंशवंशघटा विघटने खरतरधाराधर परशुत्वमाश्रयतः दुःक्षोभलोभाऽपारावारपारपानीयप्रशोषणे ज्वलज्ज्वालवडवानलतामाकलयतः, स्वकीय सर्वसहत्वेन सर्वसहां सर्वसहामपि जडीकुर्वाणस्यं, संत्रम्भ्रम्य प्रवासिन इव विचित्रचित्र चरित्रा "Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 500