Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai
View full book text
________________
श्रीहीरसरिरिति कोविदतर्कणैषा ॥ ११ ॥ धर्माख्यानात् तदाऽऽदानात् प्राग्जन्मस्मरणादिव । स एवाऽजनि संबन्धस्तयोर्मुनि-धनाढ्ययोः ।। १२ ॥ जिनधर्मरतो मुनिभक्तियुतः
शुभशास्त्रगतिस्तपदत्तमतिः । उपदेशमवाप्य गुरोः सुमुखात्
त्वरितः प्रथितुं महमात्मनि यः ॥ १३ ॥ येन श्रीलक्ष्मिचन्द्रेण परदुःखापहारिणा । कारितं पथिकस्थानमौषधी-पुस्तकालयम् ॥ १४ ॥ सिद्धाचले च सत्क्षेत्रे तीर्थे सम्मेतभूधरे । खकीयं कर्म दग्धुं यो देवसद्मान्यकारयत् ॥ १५ ॥ सुदुस्तपं तपस्तप्त्वाऽऽराधयद् यो यथाविधि । एकादशीतिथिं पुण्यो भावशुद्धिसमन्वितः ॥ १६ ॥ तेनैव धर्मानुचरेण हर्षात् श्रीपार्श्ववृत्तं निजवित्तदानात् । उद्यापनायै तपसो निजस्य प्राकाशि धर्माख्यमुनीन्द्रवाक्यात् ॥१७॥ तस्यास्ति वल्लभा नाम्ना सुगुणा सुगुणालयम् । दग्धं कामं पतिं ज्ञात्वाऽऽगमत् किं कामवल्लभा ? ॥ १८ ॥
यः संसन्ति तत्पुत्रास्तेष्वाद्योऽमरचन्द्रकः । मध्यमो मोहनो धर्मी पश्चिमः फुल्लचन्द्रकः ॥ १९ ॥ एते सर्वे महापुण्या धर्मकर्मपरायणाः । मातृ-पितृमहाभक्तिभाजो भान्ति महाशयाः ॥ २० ॥ पौत्रोऽप्यस्यास्ति श्रीचन्द्रो मध्यपुत्राङ्गजः शुभः । नयनानन्दको योऽस्ति बालचन्द्र इवाङ्गिनाम् ॥ २१ ॥ कुटुम्बमेवमेतस्य जीवतान्नन्दतादपि । आकल्पं धर्मकर्माणि कुर्याद् धर्मप्रभावतः ॥ २२ ॥
॥ इति वंशप्रशस्तिः ॥
३ -आस्मार्थम् ।

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 500