Book Title: Parshwanath Charitra
Author(s): Hargovinddas Pt, Bechardas Pt
Publisher: Harshchand Bhurabhai

View full book text
Previous | Next

Page 15
________________ श्रीपार्श्वनाथचरितम् । तत्राऽऽसीत् कोशसंपन्नः पत्रांऽऽन्यः स्वगुणोज्ज्वलः । यशःपरिमलस्फातिप्रीणिताऽशेषविष्टपः ॥ २१ ॥ प्रीताऽर्थिप्रस्तुतस्तोत्रभ्रमरस्वरबन्धुरः। संसेव्यो राजहंसानां समस्तसुमनोगुरुः ॥ २२ ॥ . अरविन्दोपमः श्रीमान् अरविन्दो नरेश्वरः । किन्तु नित्यश्रिया ज्येष्ठस्तथा कण्टकवर्जितः ॥ २३ ॥ (त्रिभिर्विशेषकम् ) तस्य सद्गुणमाणिक्यमण्डना गजगामिनी । सुवर्णशालिनी न्यायधर्ममार्गप्रवर्तनी ॥ २४ ॥ परैरपरिभूतात्मा नाथाऽभ्युदयकारिणी । प्रियाऽस्ति धारणी नाम राज्यलक्ष्मीरिवाऽपरा ॥ २५ ॥ (युग्मम् ) कुलकादिक्रमेणैवमूोर्ध्व स्तोकवृत्तवान् । आरम्भोऽयं प्रभोराद्यभवाऽऽधाराय मेरुवत् ॥ २६ ॥ राज्ये राज्ञोऽरविन्दस्य विधिना कृतशान्तिकः । कुलीनऋमिकः स्पष्टभाषको विदुषां वरः ॥ २७ ॥ नृपधर्मसमाचारविचारचतुरः स्थिरः । ब्रह्मकर्मणि निष्णातो विश्वभूतिः पुरोहितः ॥ २८ ॥ निर्मलं मानसं यस्य त्यक्ताऽखिलजलाशयः। सर्वज्ञोपज्ञसद्धर्मराजहंसः समाश्रयत् ॥ २९ ॥ सधर्मचारणी तस्य नामतोऽभूदनुद्धरा । निजवंशे पताकेव या रराज गुणोज्ज्वला ॥३०॥ कुलाचारधुराभारधरणोधुरकन्धरौ । कमठो मरुभूतिश्चाऽभूतां सुतकृषौ तयोः ॥ ३१ ॥ कमठस्य प्रिया जज्ञे वरुणा हरिणेक्षणा । . मरुभूतेस्तु लावण्यवसुभूमिर्वसुन्धरा ॥ ३२ ॥ १ राजपक्षे पत्राणि वाहनानि, तैराढ्यः । २ अत्र ड-लयोरक्यं समाश्रेयम् ।

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 500