Book Title: Parshwanath Charitra Author(s): Hargovinddas Pt, Bechardas Pt Publisher: Harshchand Bhurabhai View full book textPage 5
________________ प्रस्तावना । अस्य भावाङ्कस्य श्रीपार्श्वनाथचरितनानो महाकाव्यस्य कवितारः कवितारकतारकपतयोऽनवद्यत्रैविद्यविद्याविशारदाः कालिकाचार्यसन्तानीयाः श्रीभावदेवसूरयः कर्हि कं मण्डलं मण्डयांचक्रिवांसः ?, इति कथंकथिकानां कथंकथिकता नोत्थातुमक्काशवती, यतः खयमेव ते सूरयः खं परिचाययन्ति, तथाहि "आसीत् स्वामिसुधर्मसन्ततिभवो देवेन्द्रवन्धक्रमः - श्रीमान् कालिकसूरिरद्भुतगुणप्रामाभिरामः पुरा । जीयादेष तदन्वये जिनपतिप्रासादतुझाचल भ्राजिष्णुर्मुनिरनगौरवनिधिः खण्डिल्लगच्छाम्बुधिः ॥४॥ तस्मिंश्चान्द्रकुलोद्भवः कुवलयोद्बोधैकबन्धुर्यशो- ... ज्योत्स्नापूरितविष्टपो विधुरिव श्रीभावदेवो गुरुः । यस्याऽऽख्यानसमानमेष बहुशो व्याचक्ष्यमाणोऽधुना गच्छोऽगच्छदतुच्छगूर्जरभुवि प्रष्ठां प्रतिष्ठामिमाम् ॥ ५॥ मनसि घनविवेकस्नेहसंसेंकदीप्तो १ युतिमतनुत यस्य ज्ञानरूपः प्रदीपः । . असमतमतमांसि ध्वंसयन्नासाऽसौ न खलु मलिनिमान किन्तु कुत्राऽपि चक्रे ॥ ६ ॥ .. श्रीमांस्ततो विजयसिंहगुरुर्मुनीन्द्र मुक्तावलीविमलनायकतां वितेने । ज्योतिः सदुज्ज्वलतरं विकिरन् धरित्र्यां ___ चित्रं न यस्तरलतां कलयांचकार ॥ ७ ॥ दाक्षिण्यैकनिधिय॑धान सहजे देहेऽप्यहो ! वान्छितं कारुण्यामृतवारिधिर्विनिदधे गुप्तौ स्वकीयं मनः । शान्तात्माऽनुचरं चिरस्य विनिजग्राहेन्द्रियाणां गणं - 'यो विज्ञातसमस्तवस्तुरभवत् तुल्यश्च हेमा-ऽश्मनोः ॥ ८॥' तदीयपट्टेऽजनि वीरसूरियन्मानसे निर्मलदर्पणाऽऽभे। . . निरूपयामास सरस्वती सा त्रैविद्यविद्यामयमात्मरूपम् ॥ ९॥ : सदाभ्यासावेशप्रथितपृथुमन्थानमथनाPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 500