________________
प्रस्तावना । अस्य भावाङ्कस्य श्रीपार्श्वनाथचरितनानो महाकाव्यस्य कवितारः कवितारकतारकपतयोऽनवद्यत्रैविद्यविद्याविशारदाः कालिकाचार्यसन्तानीयाः श्रीभावदेवसूरयः कर्हि कं मण्डलं मण्डयांचक्रिवांसः ?, इति कथंकथिकानां कथंकथिकता नोत्थातुमक्काशवती, यतः खयमेव ते सूरयः खं परिचाययन्ति, तथाहि
"आसीत् स्वामिसुधर्मसन्ततिभवो देवेन्द्रवन्धक्रमः - श्रीमान् कालिकसूरिरद्भुतगुणप्रामाभिरामः पुरा । जीयादेष तदन्वये जिनपतिप्रासादतुझाचल
भ्राजिष्णुर्मुनिरनगौरवनिधिः खण्डिल्लगच्छाम्बुधिः ॥४॥ तस्मिंश्चान्द्रकुलोद्भवः कुवलयोद्बोधैकबन्धुर्यशो- ...
ज्योत्स्नापूरितविष्टपो विधुरिव श्रीभावदेवो गुरुः । यस्याऽऽख्यानसमानमेष बहुशो व्याचक्ष्यमाणोऽधुना
गच्छोऽगच्छदतुच्छगूर्जरभुवि प्रष्ठां प्रतिष्ठामिमाम् ॥ ५॥ मनसि घनविवेकस्नेहसंसेंकदीप्तो
१ युतिमतनुत यस्य ज्ञानरूपः प्रदीपः । . असमतमतमांसि ध्वंसयन्नासाऽसौ
न खलु मलिनिमान किन्तु कुत्राऽपि चक्रे ॥ ६ ॥ .. श्रीमांस्ततो विजयसिंहगुरुर्मुनीन्द्र
मुक्तावलीविमलनायकतां वितेने । ज्योतिः सदुज्ज्वलतरं विकिरन् धरित्र्यां ___ चित्रं न यस्तरलतां कलयांचकार ॥ ७ ॥ दाक्षिण्यैकनिधिय॑धान सहजे देहेऽप्यहो ! वान्छितं
कारुण्यामृतवारिधिर्विनिदधे गुप्तौ स्वकीयं मनः । शान्तात्माऽनुचरं चिरस्य विनिजग्राहेन्द्रियाणां गणं - 'यो विज्ञातसमस्तवस्तुरभवत् तुल्यश्च हेमा-ऽश्मनोः ॥ ८॥' तदीयपट्टेऽजनि वीरसूरियन्मानसे निर्मलदर्पणाऽऽभे। . . निरूपयामास सरस्वती सा त्रैविद्यविद्यामयमात्मरूपम् ॥ ९॥ : सदाभ्यासावेशप्रथितपृथुमन्थानमथना