________________
( २ )
दवाप्तं तर्काधेर्विबुधपतिसिद्धेश महितम् । थदीयं वाग्ब्रह्माऽमृतमकृत दर्पज्वरभरप्रशान्तिं निःशेषक्षितिवलयवादीन्द्रमनसाम् ॥ १० ॥
तस्मादभूत् संयमराज्यनेता मुनीश्वरः श्रीजिनदेवसूरिः ।
यो धर्ममारोप्य गुणे विशुद्ध
ध्यानेषुणा मोहरिपुं बिभेद ॥ ११ ॥ नामक्रमेणैवं प्रसर्पति गुरुक्रमे ।
पुनः श्रीजिनदेवाssख्या बभूवुर्वरसूरयः ॥ १२ ॥ येषां पादारविन्दानरुणनखशिखारागभूयोऽभिरज्यलक्ष्मीलीला निवासान्विमलगुणभृतो भेजिरे राजहंसाः ।
आकृष्टानेकलोकभ्रमरकृतनमस्कारझङ्काररम्यो
. येषामद्यापि लोके स्फुरति परिमलोऽसौ यशोनामधेयः ॥ १३॥ तेषां विनेयविनयी बहु भावदेव
सूरिः प्रसन्नजिनेदवगुरुप्रसादात् । श्रीपत्तनाssख्यनगरे रविविश्व ( १३१२ ) वर्षे
पार्श्वप्रभोश्वरितरत्नमिदं ततान ॥ १४ ॥
अतः स्पष्टमेवाऽवसीयते यत्, ते कालिकाचार्यकुलतिलकाः श्रीभावदेवसूरयस्त्रयोदश- चतुर्दशशताब्दीमध्यकालिका एवेति ।
एतच्चरितावले | कनेनैव चैतेषां वैयाकरणचणभूषणत्वम्, कविकुलगुरुत्वम्, लौकिकशास्त्रावलोकन रसिकत्वम्, सामुद्रिकशास्त्रसिद्धमुद्रत्वम्, चिकित्सारहस्याभिज्ञातृत्वम् श्रीजिनागमपारगामित्वं चावगम्यते सुधीभिः ।
निर्वर्णितं चात्र चरिते, संसारासाराऽऽरम्भरम्भातरुमूलोन्मूलने दुर्वारवारणत्वमाबिभ्रतः, विषमाऽकृशशमनाय मानकोधकृशानुशमने प्रचुरपानीयतां समादधतः, दुर्वहाऽहङ्कारहुङ्कार हिमालय हिमानीनिकरद्रवणे संतप्तसप्तसप्तित्वमनुसरतः, गहना मेयमायावंशवंशघटा विघटने खरतरधाराधर परशुत्वमाश्रयतः दुःक्षोभलोभाऽपारावारपारपानीयप्रशोषणे ज्वलज्ज्वालवडवानलतामाकलयतः, स्वकीय सर्वसहत्वेन सर्वसहां सर्वसहामपि जडीकुर्वाणस्यं, संत्रम्भ्रम्य प्रवासिन इव विचित्रचित्र चरित्रा
"