Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai
View full book text
________________
कण्डिका]
प्रथसकाण्डम् । स्थालीपाकानां कर्म क्रियेति । स्थालीपाकशब्द आज्यपुरोडाशाद्युपलक्षणार्थः । कथं ज्ञायते, येन स्थालीपाकमुपक्रम्याज्यमुपसंहरति निरुप्याज्यमित्यादि । एक्माज्यग्रहणमपि चर्वाद्युपलक्षणार्थम् यतः सर्वसाधारणमेवेदं कर्म नह्यस्य कर्मणः कुतश्चित्प्रकृतेः कस्याञ्चिद्विकृतावतिदेशोऽस्ति । यत्प्रधानविधिरविध्यन्वितः पठ्यते सा प्रकृतिः । यथा दर्शपूर्णमासौ । यत्प्रधानविधिरड्यविधिरहितः पठ्यते सा विकृतिः । यथा सौर्यः । न च दर्शपूर्णमासविधौ प्रयाजविधेरिव एतत्कर्मविधेः कस्मिंश्चित्प्रधानविधौ शेषभावोऽस्ति यतः सर्वाण्येव कर्माणि प्रकृत्य धर्मविधानम् । सर्वसाधारणं कर्माह 'परि० धाय : दभैः परिसमुह्य गोमयेनोपलिप्य वज्रेणोल्लिख्यानामिकाङ्गुष्ठेनोद्धृत्योदकेनाभ्युक्ष्य तस्मिन्नग्निं स्थापयेत् । त्रिरुल्लेखनम् त्रिरुद्धरणमिति हरिहरः । परिसमूहनादि पञ्चापि त्रिनिरित्यन्ये । कोपाध्यायैरपि विपर्यस्य पिन्येषु सकृद्दक्षिणा च' इत्येतत्सूत्रव्याख्यानावसरे यदभ्यस्तं रूपं देवे स्मर्यते तत्पित्र्ये सकृत्कर्तव्यम् । यथा परिसमुह्योपलिप्योल्लेखनमिति लेखनेनैव तावद्दर्शितम् , दैवे परिसमूहनादि त्रित्रिः पित्र्ये सकृत्सकृत् इति । एते पंच भूसंस्कारा इति भर्तृयज्ञभाष्ये । अग्न्या इति कोपाध्यायाः। तेन यत्र यत्राग्नेः स्थापनं तत्र तत्रैते कर्तव्याः अतः औताग्निस्थापनेऽपि कर्तव्याः । न चैतेषां स्थालीपाकविधावन्तर्भावः । येन एष एवं विधिर्यत्र कचिद्धोम इत्यभिहितेऽपि पुनरभिधीयते-उद्धतावोक्षितेऽग्निमुपसमाधायेति । नूनमनैनाप्रवृत्तिः । अग्निसाध्यानि स्मार्तानि सर्वाण्यावसथ्याग्नौ कार्याणि । तथा च स्मृतिः । कर्म स्मात विवाहाग्नौ कुर्वीत प्रत्यहं गृही । दायकालाहृते वापि औतं वैतानिकाग्निष्विति । तस्मिन्गृह्याणीत्यापस्तम्वस्मरणाच । गृहाय हितं गृह्यं गृहशब्दश्च दम्पत्योर्वतते तस्मिन्नित्यावसथ्ये । अतश्च यक्कि चिदम्पत्योर्हितं कर्म शान्तिकपौष्टिकताङ्गहोमादिकं स्मात तत्सर्वमावसध्येऽग्नौ भवतीति । अत एवाह कात्यायन:- स्वेऽग्नावन्यहोमः स्यान्मुक्त्वैकां समिदाहुतिम् । स्वगर्भसक्रियार्थीश्च यावन्नासौ प्रजायते ॥ अग्निस्तु नामधेयादौ होमे सर्वत्र लौकिकः । नहि पित्रा समानीतः पुत्रस्य भवति कचित् ।। अतश्च सीमन्तोन्नयनमपि स्मार्तामावेव कार्यमिति देवभाष्ये परिभाषायाम् । स्फ्येनोल्लेखनमिति गर्गहरिहरौ । काष्ठेन कुशमूलेन वेति केचित् । अनैतद्विचार्यते-किमावसथ्याधानादिषु वक्ष्यमाणेषु सर्वकर्मसु अध्वर्योः कर्तृत्वम् उत यजमानस्येति । अध्वर्युः कर्मसु वेद्योगादिति परिभाषणात् , पूर्णपात्रो दक्षिणा वरो वेति दक्षिणाम्नानाध्वयोः कर्तृत्वमिति चेत् उच्यते-न स्मार्तेपु कर्मसु अध्वयोंः कर्तृत्वं वेदयोगाभावात् । समाख्यया हि अध्वयोः कर्मसु योगः, समाख्या हि वेदयोगात् नच स्मातें वेद्योगोऽस्ति नहि ज्ञायते अमुकवेदोक्तं स्मातमिति। तथाच श्रुति:--सहोवाच यवृक्तोभूरिति चतुहीतमायं गृहीस्वा गार्हपत्ये जुहवथ, यदि यजुष्टो भुव इति चतुर्ग्रहीतमाज्यं गृहीत्वाऽऽग्नीघ्रीये जुस्यान्वाहार्यपचने वा हविर्यज्ञे, यदि सामतः स्वरिति चतुर्गृहीतमाज्यं गृहीत्वाऽऽहवनीये जुहवथ, या अविज्ञातमससर्वाण्यनुद्रुत्याहवनीये जुहक्थेति । अविज्ञातं स्मात यन्न ज्ञायते किमाग्वेदिकं किं याजुर्वेदिकं कि वा सामवेदिकमिति । नापि दक्षिणान्यथानुपपत्त्यान्यस्य कर्तृत्वम् । अस्ति यत्रान्योऽपि ब्रह्माख्यः कृताकृतावेक्षकत्वेन कर्ता तदर्थः परिक्रयोऽयमिति दक्षिणार्थापत्तिः । तस्मात्स्वस्यैव कर्तृत्वम् । दक्षिणतो ब्रह्मासनमास्तीर्य स्थापितस्याग्नेर्दक्षिणस्यां दिशि ब्रह्मण उपवेशनाथै दर्भान्निधाय ब्रह्मोपवेशनं कुर्यात् । ननु दक्षिणतो ब्रह्मयजमानयोरासने इति परिभाषातो दक्षिणत आसनं प्राप्त किमर्थं पुनर्दक्षिणग्रहणम् । सत्यम् पुनर्दक्षिणग्रहणं यजमानस्य तत्रासनं मा भूदित्येतदर्थमित्यदोषः । एवं च यजमानासनं वचनामावे सर्वत्राग्नेरुत्तरतः स्यात् , उत्तरत उपचार इति परिभापणात् । तत्र पुनर्वचनं यथा पश्चादग्नेस्तेजनीकटं वा दक्षिणपादेन प्रवृत्योपविशतीति तत्र तत्रैवोपवेशनम् । यद्वा दर्शपूर्णमासविपया परिभाषेयम् वेदिस्मृगिति सूत्रे तस्माद्दक्षिणं वेद्यन्तमधिस्पृश्येवासीतेति श्रुतौ चोक्तत्वात् । तेनात्राप्राप्तिवेद्यभावाद्दक्षिणग्रहणमपूर्वविधानार्थम् । अतोऽपि

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 560