Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai
View full book text
________________
पारस्करगृह्यसूत्रम् ।
[प्रथमा यजमानोपवेशनमुत्तरत एव । अत्र चास्तरणमात्रोपदेशात्, चतुर्थीकर्मणि दक्षिणतो ब्रह्माणमुपवेश्येत्युपवेशनविधानाच न ब्रह्मोपवेशनम् । मैवम् । अदृष्टार्थप्रसङ्गात् । नादृष्टाथै कश्चिदासनप्रकल्पनं कुर्यात् ब्रह्मासनव्यपदेशानुपपत्तेश्च तस्माद्ब्रह्मोपवेशनार्थमेवास्तरणम् । यच्च चतुर्थीकर्मण्युपवेशनमुक्तम् तदुदपात्रस्थापनावसरविधानार्थम् । तस्माद्ब्रह्मोपवेशनं भवत्येव । यदा ब्रह्मा न भवति तदा कौशः कार्य इति हरिहरः तन्मूलं छन्दोगगृह्येऽस्ति । 'प्रणीय' प्रणय. नश्चापां सर्वार्थ प्रदेशान्तरे दृष्टन्तद्ववापि कार्यम् । । परिस्तीर्य अग्नेर्दभैः प्रदक्षिणम्परिस्तरणं कृत्वा । 'अर्थवदासाद्य' अर्थः प्रयोजनम् अग्नरुत्तरतः पश्चाद्वा द्वन्द्वम्प्रयोजनवताम्पात्राणामासादनकार्यक्रमेण मुख्यक्रमानुग्रहात् , पश्चाचेत्याक्संस्थानामुद्गग्राणां प्रागग्राणां वा आसादनम् । उत्तरत उदक्संस्थानां प्रागप्राणामुदगग्राणां वाऽऽसादनं कारिकायाम् । पश्चादुत्तरतो वा स्यात्पात्रासादनमग्नितः । उत्तरेचेदुदसंस्थं प्रासंस्थं पश्चिमे भवेत् ॥ एतच्च विपुलस्थानसम्भवे । असंभवेतु कात्यायनेनोक्तम्-प्राश्चम्पाञ्चमुदगनेरुदगग्रं समीपत इति देवयाज्ञिकाः । 'पवित्रे कृत्वा" कौशे समे अप्रशीर्णाग्रे प्रादेशमाने अनन्तर्गमें कुशैश्छिन्द्यादित्यर्थः । 'प्रोक्षणी: संस्कृत्य' प्रादेशमाने वारणे पात्रे प्रणीतोदकमासिच्य पवित्राभ्यामुत्यूय सज्यहस्ते तत्पात्रं कृत्वा दक्षिणेनोर्ध्वनयनं कृत्वा प्रणीतोदकेन तत्प्रोक्षणं कुर्यात् ततस्तस्मिन्पवित्रनिधानम् । 'अर्थवत्प्रोक्ष्य' तजलेन यथासादितानाम्पात्राणां प्रत्येकम्प्रोक्षणम् । 'निरुप्याज्यम् । औपयिकासादिताज्यस्य स्थाल्यां प्रक्षेपः । चरुश्चेदन तण्डुलानां स्वस्थाल्यामावापः। ' अधिश्रित्य ' तदाज्यमनौ स्थापयेत् चरुन्चेदवावसरे आज्यादुत्तरतोऽनावधिश्रयणम् । 'पर्यग्नि कुर्यात् । अग्नेरुल्मुकं गृहीत्वा आज्यस्य परितो भ्रामयेत् चरुश्चेत्तमपि पर्यग्नि कुर्यात् उपलक्षणार्थत्वादाज्यस्य । 'सुवं प्रतप्य संमृज्याभ्युक्ष्य पुनः प्रतण्य निध्यात् । अग्नौ मुवं तापयित्वा दभैः संमृज्य प्रणीतोदकेनाभ्युक्ष्य पुनस्तापयित्वा निदध्यात् सुवस्यायं संस्कारो होमार्थः । एवञ्च दृष्टार्थता तत्संस्कारस्य । अतः संस्कारविस्मरणे प्रायश्चित्तपूर्वकं प्रागन्त्यहोमात्कार्यः । ऊर्ध्वन्तु प्रायश्चित्तमात्रम् । प्रोक्षण्युकेनाभ्युक्षणमिति गर्गः । 'आज्यमुद्रास्योत्पूयावेक्ष्य' अग्नेः सकाशादाज्यमुत्तरत उदास्य प्रवित्राभ्यामुत्पूय तदाज्यमवलोक्य । चरुश्चेदा
योद्वासनोत्तरं तस्योद्वासनम् । तचैवम् अग्नेः सकाशादाज्यं गृहीत्वा चरोः पूर्वेण नीत्वा अग्नरुत्तरतो निधानम् । ततश्चरुमादायाज्यपश्चिमतो नीत्वा आज्यादुचरतो निधानं, हविपाञ्च यथापूर्वमित्युक्तेः । 'प्रोक्षणीश्च पूर्ववत् । पूर्ववदिति पवित्राभ्याम्प्रोक्षणीरुत्यूय तास्वेव पवित्रनिधानम् । चशब्दादाज्यमपि पूर्वदेव अतः पवित्राभ्यां स्यात् । प्रोक्षणीसंस्कारोऽयम्पर्युक्षणार्थः । ' उपल्यात् । उपयमनाबुगान गृहीता उपतिष्ठन् तिनः समियोऽनावभ्याधाय प्रक्षिप्य प्रोक्षण्युकेनाग्निम्प्रदक्षिणम्परिपिच्य नुवेण वन्यमाणं होमं कुर्यात् । तिष्ठन् समिधः सर्वत्रेत्युक्तेरत्र तिष्ठता समिदाधानम् । समिल्लक्षणश्च स्मृत्यर्थसारे । पलाशस्त्रदिराश्वत्यशम्युदुम्बरजा समित् । अपामार्गादूर्वाश्च कुशाश्चेत्यपरे विदुः ।। सत्वयः समितः कार्या जुन्याः समास्तथा । शस्ता दगाडलास्तास्तु द्वादशाङ्गुलिकास्तु वा ॥ जादीः पालः समच्छेदास्तर्जन्यमुलिवर्तुलाः । अपाटिताश्चाद्विशाखाः कृमिदोपविवर्जिताः । ईदृशा होमवेत्यासः प्राप्नोति विपुलां श्रियमिति । यद्वा । समित्पवित्रं वेदश्च त्रयः प्रादेशसम्मिताः । इध्मस्तु द्विगुणः कार्यविगुणः परिधिः स्मृतः । एप एव विधिर्यत्र कचिद्धोमः' यत्र कचिद्धोमः शान्तिकपीष्टिकादिश्वपि एप एव विधिः स्यान् । एक्कारी मन्त्रप्रतिषेधार्यः । गृह्याग्निव्यतिरगणापि यथायं विभिः स्यादित्येवमयः कचिन्छन्दः । यथा दावाग्निमुपसमाधाय घृताक्तानि कुशेवानि जुगादित्यादी ॥१॥

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 560