Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 16
________________ पारस्करगृह्यसूत्रम् । [प्रथमा कुशतरुणैरप्रतः प्रादेशमात्रं विहाय द्वे कुशतरुणे प्रच्छिद्य । 'प्रोक्षणीः संस्कृत्य' प्रोक्षणीपात्रं प्रणीतासन्निधौ निधाय तत्र पात्रान्तरेण हस्तेन वा प्रणीतोदकमासिच्य पवित्राभ्यामुत्पूय पवित्रे प्रोक्षणीषु निधाय दक्षिणेन हस्तेन प्रोक्षणीपात्रमुत्थाप्य सव्ये कृत्वा तदुदकं दक्षिणेनोच्छाल्य प्रणीतोदकेन प्रोक्ष्य । 'अर्थवत्प्रोक्ष्य' अर्थवन्ति प्रयोजनवन्ति आज्यस्थाल्यादीनि पूर्णपात्रपर्यन्तानि प्रोक्षणीभिरद्भिरासादनक्रमेणैकैकशः प्रोक्ष्य असञ्चरे प्रणीताग्न्योरन्तराले प्रोक्षणीपात्रन्निधाय । 'निरुप्याज्यम्' आसादितमाज्यमाज्यस्थाल्यां पश्चादग्नेनिहितायाम्प्रक्षिप्य, चरुश्वेश्चरस्थाल्याम्प्रणीतोदकमासिच्य आसादितास्तण्डुलान्प्रक्षिप्य । ' अधिश्रित्य तत्राज्यं ब्रह्माधिश्रयति तदुत्तरतः स्वयं चरमेवं युगपदग्नावारोप्य । 'पर्यग्नि कुर्यात् ' ज्वलदुल्मुकं प्रदक्षिणमाज्यचोः समन्ता भ्रामयेत् अर्द्धशृते चरौ । 'सुवं प्रतप्य , दक्षिणेन हस्तेन सुवमादाय प्राञ्चमधोमुखमग्नौ तापयित्वा । सव्ये पाणौ कृत्वा दक्षिणेन सम्मार्गार्मूलतोऽप्रपर्यन्तम् 'सम्मृज्य ' मूलैरग्रमारभ्य अधस्तान्मूलपर्यन्तम् । 'अभ्युक्ष्य' प्रणीतोदकेनाभिषिच्य । 'पुनः प्रतप्य निध्यात् । पुनः पूर्ववत्प्रतप्य दक्षिणतो निध्यात् । 'आज्यमुद्रास्य' आज्यमुत्थाप्य चरोः पूर्वेण नीत्वाऽग्नेरुत्तरतः स्थापयित्वा चरुमुत्थाप्य आज्यस्य पश्चिमतो नीत्वा आज्यस्योत्तरतः स्थापयित्वा आज्यमग्नेः पश्चादानीय चरञ्चानीय आज्यस्योत्तरतो निधाय, एवं विचतुरादीन्यन्यान्यपि हवींष्युद्वासयेत् । अधिशृतानाम्पूर्वेणोद्वासितानाम्पश्चिमतो हविष उद्वास्यानयनमिति याज्ञिकसम्प्रदायात् । 'उत्पूय ' ऊर्ध्वं पूर्ववत् पवित्राभ्याम् । अवेक्ष्य । अवलोक्याज्यं तस्मादपद्रव्यनिरसनम् । 'प्रोक्षणीश्च पूर्ववत् । पवित्राभ्यामुत्पूय पूर्ववत् । 'उपयमनान् कुशानादाय' दक्षिणपाणिना गृहीत्वा सव्ये निधाय । 'समिधोऽभ्याधाय ' तिष्ठन्समिघः प्रक्षिप्य । 'पर्युक्ष्य जुहुयात् । प्रोक्षण्युदकेन सर्वेण सपवित्रेण दक्षिणचुलुकेन गृहीतेन अग्निमीशानादि उद्गपवर्गम्परिषिच्य जुहुयात् आघारादीन् । संस्त्रवधारणाथै पात्रं प्रणीताग्न्योर्मध्ये निदध्यान् । 'एष एव विधिर्यत्र कचिद्धोमः' एषः परिसमुहनादिपर्युक्षणपर्यन्तो विधिरेव न मन्त्राः क्वचित् यत्र कचन लौकिके स्मार्ते वाऽग्नौ होममात्र तत्र वेदितव्यः ॥ १॥ (४) गदाधरकृतं गृह्यसूत्रभाष्यम् । आविर्भूतश्चतुर्द्धा यः कपिभिः परिवारितः । हतवान् राक्षसानीकं रामं दाशरथिं भजे ॥१॥ स्वाभिप्रायेण हि मया न किञ्चिदिह लिख्यते । किन्तु वाचनिकं सर्वमतो ग्राह्यश्च निर्भयैः ॥ २॥ अथातोऽधिकार इत्यादिना श्रौतानि कर्माण्युक्तानि तदनन्तरं स्मार्तानि विधीयन्ते । तत्रैतप्रथमं सूत्रम्-'अथातो गृह्यस्थालीपाकानाकर्म । उच्यत इति सूत्रशेषः ॥ ौतानन्तर्यप्रज्ञस्यर्थोऽयमथशब्दः । आनन्तर्यप्रज्ञापनन्तु अथातोऽधिकार इत्यादि यत्साधारणन्तस्य प्रवृत्त्यर्थम् । श्रौतानामुपनिवन्धनम्पूर्वमिति प्रोष्येत्य गृहानुपतिष्ठते पूर्ववदित्येतत्सूत्रप्रवृत्त्या ज्ञायते । अत इति हेतुः । यतः औतान्युक्तानि स्मार्तान्येवावशिष्यन्तेऽतस्तान्युच्यन्ते । ननु पूर्वम् गर्भाधानादीनामनुष्टानात्पूर्वमनुष्ठानक्रमेण स्मार्तान्येव वक्तव्यानीति चेत् मैवम् । श्रौतेपु हि प्रत्यक्षपठिताः श्रुतयः स्मातेपु च पुनः कर्तृसामान्यादनुमेयाः श्रुतयः । स्मार्तानामपि हि वेदमूलत्वमुक्तं भट्टैः । तस्मात्प्रत्यक्षश्रुतित्वाच्छ्रोतानामेव पूर्वमभिधानम् । स्मरणादेव स्मृतीनां प्रामाण्यमिति कर्कोपाध्यायैरुपन्यस्तम् । गृह्यः शालाग्निः तत्र ये स्थालीपाकास्ते गृह्यस्थालीपाकाः तेषां गृह्य

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 560