Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 22
________________ १२ पारस्करगृह्यसूत्रम् । [ द्वितीया किंच विवक्षितमविवक्षितं वेति जिज्ञासाऽपि तत्रैव यत्र कर्तृकालदेशफलसंस्कार्याणां विधिवोधिता भिन्ना संख्या, भिन्ना च सामर्थ्याक्षिप्ता । नचैवं प्रकृते । तस्मान्मन्त्रात्मकवेद्गतं बहुत्वं न विवक्षितमित्येतद्रिक्तं वचः । अथासादनक्रमदर्शनसंजातः प्रोक्षणेऽपि क्रमसंशयो विना प्रमाणं कथमपनेय इति चेत् । तर्हि युगपदने प्रोक्षणस्य लाघवात्प्राप्तौ क्रमे किं प्रमाणमिति विपरीता प्रमाणापेक्षा । अथ सुहद्धावेन पृच्छामि विना प्रमाणं कथं संशयोऽपनेय इति । सर्वपात्राणां युगपत्प्रोक्षणे शक्यानुष्टाने किं सकृदेव कर्तव्यं किंवा आसादने क्रमदर्शनात्क्रम आश्रयणीय इति । शब्दावगम्येर्थे शब्द एव प्रमाणं नान्यदिति मन्त्रलिमेव प्रमाणं, शाब्दी ह्याकाङ्क्षा शब्देनैव पूर्यत इति न्यायादिति । एतेन प्रोक्षण कर्तव्यतावोधकवेदविनियुक्तमन्त्रस्मारितबहुत्वस्य कथमुद्देश्यगतत्वं साक्षादुद्देश्यगतस्य पूजार्थतां नोपपादयाम इत्यपास्तम् । क्रियाहेत्वर्थस्मारकमन्त्रगत बहुत्वस्याप्युद्देश्यगतबहुत्वतात्पर्यकत्वात् । यत्परः शब्दः स शब्दार्थ इति न्यायात् । तथापि प्रतिसंस्कार्य न्यायाकृष्टा संस्कारावृत्तिः कथमपहस्तयितुं शक्येति चेत् । न । त्रीहीन्प्रोक्षतीत्यत्र त्रीहीणामपि संस्कार्यत्वात्प्रतित्रीहिप्रोक्षणापत्तेः । नतु चरुपुरोडाशा कहां सकृदेव प्रोक्षणं कुतो नेति चेत् । तद्यस्यै देवतायै हविर्भवति तस्यै मेध्यं करोतीति देवतोद्देश्य हविः संबन्धेन प्रोक्षणसंवन्धं दर्शयन्ती श्रुतिरेवात्र प्रमाणमित्युत्तरदानं यथा, तथा यज्ञपाआणि प्रोक्षति न्याय कर्मणे शुन्धध्वमित्येवमाकारा सकृत्प्रोक्षणादेः श्रुतिरेवात्र प्रमाणमिति किं पुनवतोमुना विवविक्रोशमात्रेण । अपरे तु पात्राणि प्रोक्षति श्रीहीन्प्रोक्षतीत्यादौ पात्रत्रीह्यादेः संस्कातामेव नाङ्गीकुर्मः । तथाच कथं प्रतिसंस्कार्य संस्कारावृत्तिः । तत्र परेपामयमाशयः --त्रीही प्रोक्षतीत्यादी व्रीह्यादेस्तावत्प्रोक्षणादिकर्मता प्रतीयते । सा च तत्फलाधारस्वव्यतिरेकेणानुपपद्यमाना श्रीह्मादेस्तत्फलाधारतां वोधयति । कथमन्यथा प्रोक्षितानामेवावघातादावुपयोगः । प्रोक्षणस्य चिरध्वस्तत्वात् । नच प्रोक्षणमुपलक्षणं तध्वंसो वा व्यापार इति वक्तुं शक्यम् । यागादी तथाभावप्रसंगेनापूर्वकल्पनाया अभावप्रसङ्गात् । चेतनस्य संस्कार्यत्वे व्रीहेः कर्मता न स्यादित्युक्तम् । तथाच पात्र - श्रीह्यादिपु कर्मत्वान्यथानुपपत्तिप्रसूतार्थापत्त्या पात्रादेः संस्कार्यतायामावेदितायां प्रतिसंस्कार्य संस्कारावृत्तिरपि न्यायसमर्पितैवेति तेपां निगर्वः । अत्र वदन्ति । प्रोक्षणादिजन्योऽतिशयः यागजन्यातिशयसमानाधिकरण एव कल्प्यते लाघवात् । नच चेतनस्य संस्कार्यत्वे व्रीहेः कर्मत्वानुपपत्तिः । प्रोक्षणजन्यसंयोगरूपफलभागित्वेनैव तदुपपत्तेः । नच संयोगावछिन्नक्रियाविशेपस्यैव प्रोक्षणपदार्थतेति वाच्यम् । ग्रामं गच्छतीत्यादौ ग्रामादेस्ताहशक्रियानाधारत्वेन कर्मत्वानुपपत्तिप्रसङ्गात् । तस्माद्यथा क्रियाविशेपणीभूतसंयोगाधारतया प्रामादेः कर्मत्वं तथा प्रकृतेऽपीति । कथमन्यथा सक्तून्प्रोक्षतीत्यादौ लौकिकप्रोक्षणे सक्तूनां कर्मता । किंच त्रीहीन्प्रोक्षतीत्यत्र श्रीहेः प्रोक्षणजन्यसंस्काराश्रयत्वे कल्प्यमाने किं प्रतिव्रीहिव्यक्ति आवृत्तयो भिन्ना: त्रीहिसमसंख्याः संस्काराः कल्प्यन्ते यद्वा तावद्रीहिव्यक्तिवृत्त्येक एव वा । न तावदाद्यः गौरवात् । न द्वितीयः किंचिद्वीहिनाशात्तन्नाशे अवशिष्टनीहरुतत्रोपयोगोऽवधातादौ न स्यात् । नच यावदाश्रयनाशः प्रयोजक इति वाच्यं, गौरवात् । तस्माच्चेतन एव संस्कार्यः । एवं च चेतनसमवेतसंस्कारेण स्वरूपसवन्धाद्वा व्रीहेः कर्मत्वमिति न किंचिदनुपपन्नमित्याहुः । 'निरुप्याज्यं' । कुनैरसत्स्वितिकात्यायनोक्तेः कुशोपग्रहः सन् आज्यस्थात्यामाज्यं प्रक्षिपेदित्यर्थः । 'अविश्रित्य ' अग्नेरुपरीति शेषः । प्राक्सूत्रादाज्यपदानुवृत्तिः । उपलक्षणमेतत् । तथाच चर्वाद्यविनाभूतक्रियायां चर्वादिकमप्यधिश्रित्येत्यर्थः । ' पर्यग्नि कुर्यात् अधिश्रितघृतचर्वादेः परित एक ज्वलदुल्मुकं प्रादक्षिण्येन भ्रामयित्वाऽप्रदक्षिणं कर्मानयेदित्यर्थः । ततः श्रपणम् । स्रुवं प्रतन्य । अर्धते चर्चादौ स्पयोपग्रहः । ' स्रुवं प्रतप्य ' खादिगेऽरत्निमात्रः सुवोऽङ्गुष्ठपर्ववृत्तपुष्करः । स्पयोऽस्याकृतिः । कात्यायनप्रणयनात | 'संसृज्य' कुरिति शेषः । ते च त्रयः पञ्च सप्त वा आचारात् । 'अभ्युक्ष्य' प्रोक्षणीनां

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 ... 560