Book Title: Paniniyasutra Pathasya
Author(s): Siddheshwar Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 8
________________ प्रास्ताविकम् । पुणं प्रयतमानेनापि तेन यां पद्धतिमनुसृत्य अष्टाध्यायीशब्दकोशस्य कार्य व्यधायि सा पद्धतिः सामान्यतः दुरवगाहे-यस्नाभिर्नाङ्गीकृता । प्रथममेव पुरस्क्रियमाणे -बिगब्दकोशे अष्टाध्यायीशब्दकोशे चाम्माभिरङ्गीकृता पद्धतिरधस्ताद विशदीक्रियते। सामासिकान्देषु द्वन्द्वघटिता एव शब्दा विभज्य प्रदर्शिताः । अन्यसमासस्थास्तु सपूर्णतयैव निर्दिष्टाः । न तत्र पदविभाग आहतः । द्वन्द्वान्तर्गतशब्देषु पूर्वपदनिर्देशानन्तर ईदृक् चिह्नमन्ते । उत्तरपदनिर्देशे ईदृक् चिह्न दर्शितमादौ । मध्यमपदनिर्देशे चोभयत आदृतम् ईदृक् चिह्नम् । द्वन्द्वेष्वपि विशिष्टद्वन्द्वा य न-- निर्दिष्टाः । विशिष्टशब्दा विशिष्टार्थद्योतकसक्षिप्तचिह्ननिर्देशपुर.सरं कोशे संगृहीताः । संक्षिप्तचिह्नानामर्थयोतकं परिशिष्टमग्रे वर्तते । सर्वेषां शब्दानां प्रातिपदिकमानम् । किंतु सर्वनाम्ना भविभक्तिक-वनङ्गीतन् । तन्निर्देशश्च विभक्तिक्रमेण । तथैव धातूनां रूपाणि लडादिक्रमेण धातावेव प्रदत्तानि । पाठभेदा अपि कोशे पाठ इति निर्दिश्य समावेशिता । अष्टाध्यायी शब्दको अङ्कक्रमः अध्यायः, पादः, सूत्रं चेति । वार्तिकशब्दकोशे, अध्यायः, पादः, सूत्र क्रमाङ्कश्चेति । धातुपाठः-तत्र आदर्शत्वेन परबोपाढेन संगृहीतो धातुपाठः स्वीकृतः । अनुक्रमाङ्काश्च प्रदत्ताः । धातपाटकोशे धातुना सह आद्याक्षरेण ग्णः, पदं ( आत्मनेपदं परस्मैपदं वा), सेट, वेट्, अनिट् वा इत्यप्यग्रिमे भागे प्रदर्शितम् । धातोराये भागे वर्तमानमनुबन्धमन्तरैव धातवः कोशे निर्दिष्टाः । तथाप्यनुबन्धानां बोधाय ते तत्रतत्र () एवं चिहान्तर्गताः कृताः । दश गणास्तेषा नामानि संक्षेपतश्च सुखावबोधाय प्रदर्श्यन्ते । गणनाम म्वा. १ भूवादिः २ अदादिः ३ जुहोत्यादिः ४ दिवादिः ५ स्वादिः ६ तुदादिः ७ रुधादिः ८ तनादिः ९ क्रयादिः १० चुरादिः १ परस्मैपदम् २ आत्मनेपदम् संक्षेपः Is its P वेट अनिट

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 737