Book Title: Paniniyasutra Pathasya
Author(s): Siddheshwar Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 10
________________ प्रास्ताविकम अन्तर्गणसत्राणि वर्णानुक्रमेण स्थलनिर्देशपुरःसरं खतन्त्रतया प्रदत्तानि । उगादिन्नत्रपटेऽपि एतादृशा गणा उपलभ्यन्ते तेषामपि सग्रह उणादि त्रपाटस्यान्तिमे भागे (पृ. ७४२-७४४ ) टिप्पण्यां कृतः । लिङ्गानुशासनम्-अत्रादर्शपुस्तकान्यधोलिखितानि । १ निर्णयसागर-सिद्धान्तकौनदीस्थ पाटः । २ -- - पाठः। ३ परबोपाहेन सगृहीतः पाठः। यद्यप्यस्मिन्ग्रन्थे लिङ्गानुसार विभागो दृश्यते नथाप्यस्माभि मौकी कोणाला प्रदत्ताः । अतो लिङ्गानुशासनशब्दकोशे . : कार्य भवति । उपरिनिर्दिष्ट लिङ्गानुशासन वाणिनिप्रणीत मनि प्रसिद्धिः । अन्यान्यपि हेमचन्द्रादीना लिङ्गानुशासनानि सन्ति । हेमचन्द्र-वररुचि-गाकटायन-हर्षवर्धनकृतानि लिङ्गानुशासनानि जर्मनभापायामनूब समूलानि शार्मण्यपण्डितेन ओट्टो फ्राइ (1) IR (Otty Frauke 1686---90) इत्याख्येन विदुषा सपादितानि सन्ति । हर्षवर्धनप्रणीत लिङ्गानुशासन पृथिवधान..:-माटो --- ..... ." चतुर्थग्रन्थत्वेन . वररुचिनाकटायननन्य, सह सगृहीतं वर्तते । ततोऽन्येऽपि वहवो लिलानगानन्या आसनिति ज्ञायते । तत्र शकरविद्यानिधी नवीनौ हर्षवर्धनेनान्तिमे सप्तनवतितमे श्लोक निर्दिष्टौ । तथैव वामनप्रणीत लिइनुलन रखोपज्ञवृतिसहित पष्ठग्रन्थत्वेन सपादित वर्तते । तत्र एकत्रिंशत्तमे श्लोके सुस्पष्टमेव प्रतिपादित व्याटि- वररुचि-चन्द्रजैनेन्द्रादीना लिङ्गानुशासनानि समस्यैतन्त्रणीयत इति । इतो ज्ञातुं शक्यते एतादृशा अन्येऽपि बहवो लिङ्गानुगानग्रन्था सन्तीति । एते ग्रन्थाः कस्य शब्दस्य कनपुट केन लिङ्गेन व्यवहारो भवतीति संग्रहेण प्रतिपादयन्ति । उणादिसूत्रपाठः- अत्राधस्तनाचार्गपुस्तकानि।' कौ १ . भट्टोजीदीक्षितेन व्याख्यातः (गंगा) उ. २ उज्वलदत्तकृत-याख्यायुतः (by Theodlor Anfirecht A D 1859) अ ३ ग्रेन्टना निविर चन्वृनियुत. . ... .. सप्तमः ग्रन्थाङ्कः, प्रथमो भागः । क ४ नगरीमा नितिन मद्रपुरीयविश्वविद्यालयसस्कृत ग्रन्थावलौ सप्तमः ग्रन्थाङ्कः द्वितीयो भागः । यद्यपि जाकर ग्रन्थस्तथा यस्मानि. क्रमेणानुक्रमाद्दा प्रदत्ताः । शब्दकोशे च लिङ्गनिर्देगपुर मर केवलं सूत्रै. साधिता. शब्दा निर्दिष्टाः । उणादिमत्रपाठस्तावद् भट्टोजीदीक्षितेन सिद्धान्तकौमुद्या यः स्वीकृतः स एव आदतः । केवलं द्वित्रस्थलेषु अन्येषा पाठ उररीकृतः । तथापि उपलभ्यमानाः पाठभेदाः टिप्पण्याः समावेशिताः । उणादिसूत्रस्था गणास्तेषा टीकासु उपलभ्यमानाः साधिताः शब्दाश्च उणादिसूत्रपाठस्यान्तिमे

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 737