Book Title: Paniniyasutra Pathasya
Author(s): Siddheshwar Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir
View full book text
________________
प्रास्ताविकम् भागे प्रदत्ताः । उणादीनां पाणिनिना द्विवारं निर्देशः कृतः (पा. सू. ३.३.१; ४.७५) ।
एतानि सूत्राणि नाकटायनत्रणीतानीति प्रसिद्धम् । यद्यपि उणादिसूत्राणि शाकटायनप्रणीतानीति लघुशब्देन्दुशेखरे - या रे नागोजीभट्टै. प्रतिपाद्यते । श्वेतवनवासिना स्वकृतटीकायां तथैव निरदेशि । तथापि डॉ० का. बा. पाठकमहोदयैरपि कात्यायनपतञ्जलिकैयटजिनेन्द्रादीनां व्याख्यात निरणायि उणादिसूत्राणि निर्णमा ति। तदवश्य जिज्ञासुभिर्द्रष्टव्यम् । ( " Panim and the authorship of the Unadi Sutras " and " Further remarks on the Unādı Sūtras of Pānını" by Prof. K B. Pathak B. A., Aunals of the Bhandarkar Oriental Research Institute, Vol. IV, pp 111-136, Vol XI, pp_90-93.) तथापि तेषां तदानींतनं स्वरूपमवशिष्टं न वेति विषये मिहिर (५१), दीनार (४२०), स्तूप (३०५ ) इत्यादिशब्दानां साधानका दृष्ट्वा शङ्कन्ते विद्वांसः।
फिटमूत्रपाठः-अत्र निःसगग्न्द्राप्तिायां सिद्धान्तकौमुद्यां संगृहीतः पाठः स्वीकृतः ।
यद्यपि अस्मिन् ग्रन्थे पादचतुष्टयं विद्यते तथाप्यस्माभिः क्रमेणैवानुक्रमाङ्काः प्रदत्ता । अत: फिट्सूत्रशब्दकोशे ' ..... : निर्देशः ।।
उदात्तानुदात्तादिवैदिकस्वरप्रतिपादकोऽयं ग्रन्थ. . " प्र' न । तत्र भट्टोजीदीक्षितस्य सिद्धान्तकौमुद्यन्तर्गता व्याख्या । अयमपि ग्रन्थ. जर्मनभाषायामनूद्य प्रकाशितो वर्तते ( By F Kielhorn 1866) :. अद्य अतीव न जाने त एवंविधस्वरूपं कार्य पाठकमहोदयेभ्य उपाहर्तुम् । चतुर्दशवर्षात् प्राक् प्रारब्ध कार्यमद्य मुद्रणादिसंस्कारान् संपाद्य सतोषयत् संपादकचेतो विदुषां दृष्टिपथमवतरति । मटानागाब्दकोगस्यानुपदमेवास्यापि प्रकाशन संकल्पितमासीत् परतु इयता वर्षपूगेनाद्यास्य स्वरूप प्रादुर्भवति लोकानां पुरतः । एतस्मिन् श्रमसाध्ये महति कार्ये डॉ. श्री. कृ. बेलवलकरमहोदयादीनां प्रेरकत्वाभावे कथंकार यशस्विनावभवाव तदवश्य तेषां न निगानामन्ग्रहनरोद्वहनं स्वकर्तव्य मन्यावहे । तथैव .. : .... गन्नागिरस्थैः श्री. ग. न. ५. बी. ए. एतैरपि मुद्रितसंशोधनावसरे साहाय्य व्यधायीति निर्दिश्य बहुतिथात् कालात् प्रारब्धं कार्य i. सानन्द विरम्यते
पुण्यपत्तने
१८५६ मिते शाके
पौष प्रतिपदि ।
पाठकोपनाम्ना श्रीधरशर्मणा चित्रावोपनाना सिद्धेश्वरशास्त्रिणा च

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 737