Book Title: Pandit Sukhlalji Parichay tatha Anjali
Author(s): Pandit Sukhlalji Sanman Samiti
Publisher: Pandit Sukhlalji Sanman Samiti
View full book text
________________
अञ्जलिः पं० श्री रामकुवेर मालवीय, साहित्य-प्रधानाध्यापक
वनारस हिन्दू यूनिवर्सिटी वभूव यो भारतवर्षभूमौ सौराष्ट्रदेशे रमणीयशोमे । यो लीमलीग्रामनिवासभूमिः श्रीसंघजीनामकवैश्यसम्राट् ॥१॥ स संघवीगोत्रविभूपणं सच्छ्वेताम्बरो जैन इति प्रसिद्धः । सर्वस्य लोकस्य महोपकर्ता प्रेम्णा सतां मानसमाचकर्य ॥२॥ तस्यैव पुत्रः कमनीयमूर्तिमहाप्रभावो मतिमान् सुधीरः । वाल्येऽपि यस्य प्रतिभा प्रगल्भा शीलं सदानन्दकरं बुधानाम् ॥३॥ काशीमनुप्राप्य गृहीतवान्यः शिक्षा विशिष्टां किल देववाण्याम् । शनैः शनैः ख्यातयशा वभूव सुपण्डितः श्रीसुखलालजैनः ॥४॥ न्यायस्य जैनस्य समर्थवेत्ता तथाऽन्यशास्त्रस्य स पारदर्शी । विद्याविभूला विनयेन सद्यः संख्यावतां मानसमध्युवास ॥५॥ न्यायं तु नव्यं समधीत्य विद्वाञ्च्छ्रीवालकृष्णाद्भुवि पण्डितेन्द्रात् । श्रीमालवीयेन महात्मना यो विद्याकृतं गौरवमाससाद ॥६॥ सरस्वतीपादसरोजसेवया ततो गुरोरङ्घ्रिरजोऽनुकम्पया । यो विश्वविद्यालय एव काश्यामध्यापकोऽभूत् प्रथितो गुणौघः ॥७॥ विद्यासदभ्यासविमण्डितान्तस्सुपण्डिताः के न भवन्ति भव्याः । परन्तु विद्वान् कथितो भवान् यो मनोगतं संशयमुच्छिनत्ति ॥८॥ अन्धोऽपि यो दृष्टिविशेपयुक्तो लोकेषु शास्त्रेषु च दृष्टसारः । कृशोऽपि यो ह्यात्मवलप्रगल्भो जितेन्द्रियः सत्सु सुलब्धमानः ॥९॥ करेण यो लेखनशक्तिहीनः परं प्रसिद्धस्तु सुलेखको यः । तमेव विद्यागुरवोऽतिमान्या अद्यस्थितं गौतममामनन्ति ॥१०॥ शिक्षासमुद्भासितमानसान्तःशिष्यास्त्वदीया विचरन्ति लोके । सहस्रशश्चन्द्रमयूखरम्यां समुज्ज्वलां कीर्तिमुदाहरन्ति ॥११॥ भवद्गुणानां सुरनिम्नगायां स्नानेन वाणी किल मामकीना । अतीवनर्मल्यमवाप्नुवाना के के गुणं नैव तु संनिधत्ते ॥१२॥ भवत्सुहृद्-रामकुबेरसंज्ञैः साहित्यवित्सेवकमालवीयैः । श्रीमत्सु जैनेन्द्रधुरन्धरेयु पद्यप्रसूनाञ्जलिरर्पितोऽयम् ॥१३॥
बनारस, ९-५-५७
१६

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73