Book Title: Pandav Charitra Mahakavyam Author(s): Devprabhsuri, Shreyansprabhsuri Publisher: Smrutimandir Prakashanam View full book textPage 6
________________ Aitilip तस्य पदे मदनादिद्वेषजयी विजयसिंहसूरिरभूत् । स्मृतिताः । यद्वपुषि स्पर्धा भूल्लावण्यामृतशमामृतयोः ॥३ श्रीचन्द्रसूरिरभवत्तदीयपदभूषणं गुणैकनिधिः । विद्यायाश्च मदस्य च येन वितेने चिरवियोगः ॥५॥ धर्मज्ञानविवेकसंयमतप:संकेतकेलीगृहं f Filer FR ત્રિ es dietos 13592 FUSE શિ द्वारा स श्रीमान्मुनिचन्द्रसूरिरभवत्तत्पट्टभूषणामणिः । ब्रूमस्तस्करपुष्करस्य महिमा किं नाम यत्सौरभैर्गण्यन्ते बत मादृशा अपि जनैः संख्यासु संख्यावताम् ॥६॥ श्रीदेवप्रभसूरिर्बभूव तच्चरणकमलरोलम्बः। येन कलैः कीर्तिरवैरभितो मुखरीकृतं भुवनम् ॥७॥ मुनिचन्द्रसूरिपट्टे श्रीदेवानन्दसूरयोऽभवन् । स्तोत्राय यद्गुणानां ध्रुवं न वेधा अपि सुमेधाः ॥८॥ तेषां कल्पतरुत्रिविष्टपगवी चिन्ताश्मवैहासिकादादेशात्कविमार्गवल्गनकलानैपुण्यशून्यैरपि । श्रीदेवप्रभसूरिभिस्तनुभुवां पाण्डोश्चरित्रं किमप्येतत्तद् विबुधादिशिष्यहृदयोल्लासार्थमग्रन्थ्यत॥९॥ श्रीयशोभद्रसूरिणां तथात्र व्यापृता दृशः । यथैतदगमत्सर्वं विद्वल्लोकावलोक्यताम्॥१०॥ PA CPFFylk माझी हा AN 6111 ને દીક્ષા ધર્મનો अने वाली H SHAH का वृत्ति ALIST Bet SHR ज्ञानैकमयमूर्तीनामस्मिन्नवरसान्विते । श्रीनरचन्द्रसूरीणां प्रज्ञया कतकायितम् ॥११॥ अस् 1: प्रीत्यावलोकनेनैव कर्णक्रोडनवातिथेः । Grup RET कर्तुमातिथ्यमर्हन्ति ग्रन्थस्यास्य मनीषिणः ॥ १२॥ मङ्गलं महाश्रीः ॥ श्रीमदभयदेवसूरिः प्रथमो गुरुस्ततस्तता परम्परा प्रशस्तितः स्पष्टैव । श्रीदेवप्रभसूरिणान्येऽपि रचिता ग्रन्था इति तत्कर्तृत्वेन प्रसिद्धान्मृगावतीचरितादवसीयते । पुस्तकस्यास्य मुद्रणे प्रतीकत्रयमस्माभिः समुपलब्धम् । एकमजयमेरुतोऽस्माद्यं सहृदयैः श्रीभवदत्तशास्त्रिभिः प्रेषितमन्यद्द्वयमपि पुण्यपत्तनस्थदक्षिणपाठशालापुस्तकालयतः श्रीके. बी. पाठकमहोदयैः सकृपं प्रेषितमासीदित ताभ्यामपर्यन्तौ धन्यवादान् विरमावः।ich shapele धकारी मलधारि देवप्रेम सूरिया (बृ.टि)Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 862