Book Title: Pandav Charitra Mahakavyam
Author(s): Devprabhsuri, Shreyansprabhsuri
Publisher: Smrutimandir Prakashanam

View full book text
Previous | Next

Page 12
________________ O सर्वेषां प्रत्यागमनम्, द्वारकानगर्याः दाहः, कृष्णस्यावसानम्, बलदेवमुनेः स्वर्गगमनम्, नेमिनाथस्य पाण्डवानां च प्रव्रजितानां निर्वाणगमनम्, कवेश्च पाण्डवचरित्राय मंगलकामना । प्रान्ते निजगुरुक्रमवर्णनगर्भिता प्रशस्तिः,विडामा सहकारनुमोदनम्-महाकाव्यस्य पुनःसंशोधनाय मुनिश्रीधर्मरत्नविजयेन / हस्तप्रतस्य प्रतिकृतिर्दत्ता, तया हि संशोधनं कृतम्, वलभीपुरसङ्घस्य ग्रंथागारात् मुद्रिता ) प्रतिः प्राप्ता, अपरं य केसरबाइज्ञानभण्डारपाटणतोपि पुस्तकं प्राप्तम् । अतोऽनृणीभवितुकामोऽभिनंदनेन, श्रीअखिलेश-मिश्राजीमहाभागेन निष्ठापूर्वकमक्षराङ्कनं कृतम्, 0 मुनिश्रीदिव्यदर्शनविजयेन अक्षराङ्कने क्षतिनिवारणं कृतम्, अन्तिमे चाक्षराङ्कने कांश्चित् / क्षति: पटेल अमृतलालेनापि निवारिता। माकमाणमाhathugs: अफगाफामानण्णाशय पूज्यपादाचार्यदेवश्री विजय श्रेयांसप्रभसूरि चरणसरोजरेणुः का मुनिसम्यग्दर्शनविजयः मायणमानणारगोन माछाममाणकालान-का-मनमाजजोगीमार पाकर गाणिजमशाणायाकाण्डागर Re- 3 STITE सजदेव श्रीमद विजयवाच Ses

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 862