Book Title: Pandav Charitra Mahakavyam
Author(s): Devprabhsuri, Shreyansprabhsuri
Publisher: Smrutimandir Prakashanam

View full book text
Previous | Next

Page 11
________________ कारण ਸੀਰੀ शुक १२ सर्गे कृष्ण - नेमिजिन-युधिष्ठिराणां जन्मवर्णनम्, द्वारकायाश्च नगर्याः स्थापना । ३.स ३ सर्गे - भीम-दुर्योधनादीनां जन्मवर्णनम्। ४ सर्गे पाण्डव-कौरवाणां कलाभ्यासः कला परीक्षा च । pr सर्गे द्रौपद्याः स्वयंवरस्य वर्णनम् । ਰਾਜਨੀਤੀਸ विवर्धमाना स६ सर्गे अर्जुनस्य तीर्थयात्रा युधिष्ठिरस्य च राज्याभिषेकः । ०६९ कामशशिर शिक की कैट -हित्यशा७ि सर्गे नलवृत्तान्त: द्यूतेन विनाश: । 'माझी' 1195317 ८ सर्गे लाक्षागृहे पाण्डवदहनकल्पना, हिडम्ब -बकराक्षसोर्भीमेन कृतः क्षयः । ९ सर्गे किरातेन अर्जुनस्य युद्धम्, तलातालस्य च वधः, कमलमानेतुं पाण्डवानां • सरसि गमनम्, तत्र तेषां देवताकृतमपहरणम् । १० सर्गे अर्जुनेन कृता दुर्योधनस्य मुक्तिः, कृत्याऽऽख्यराक्षस्याकृतोपद्रवस्यनिवारणम्। ११ सर्गे विराटनगरे पाण्डवानां वासः, कीचककृतगोहरणे कीचकस्य सशतबन्धो विनाशः । १२ सर्गे कृष्णेन हस्तिनापुरे दूतः प्रहित: कामु १३ सर्गे धृतराष्ट्रेन संजयेन च उपदेशे कृतेऽपि दुर्योधनस्यौद्धत्यम्, कृष्णस्यापि FIES SP55 ERZI दौत्यकृत्यम्। निगार १४ सर्गे कृष्ण-पाण्डवयोः सेनागमनम्, पाण्डवकौरवयोः सेनयोर्विग्रहसज्जनम् । १५ सर्गे पाण्डव- -कौरवयोर्विग्रहवर्णनम्। की १६ सर्गे जरासन्धस्य वधः। १७ सर्गे भीष्मपितामहस्य देवभूयत्वम्। निगरान १८ सर्गे-नेमिनाथस्य विवाहसज्जता, किंतु तस्य प्रव्रजनम्, द्रौपद्याश्च धातकीकाही खण्डद्वीपे देवतयाऽपहरणम्, कृष्णपाण्डवादीनां तत्र गमनम्, पद्मनाभस्य विग्रहे निग्रहः,

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 862