Book Title: Panchvastukgranth Author(s): Haribhadrasuri, Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 9
________________ अर्थवादपत्वान् सदाचरणस्य सदभाव्यं न कोऽपि जिनमनासार किपात, या बा पर विचारशून्यमेव तत् , यतो न तत्र मासकल्पविच्छेदो यथा खरेण स्वकुलके प्रत्यपादि तथा प्रतिपादितः, किंतु यः कश्चित् किंचित् कारणमालव्य मासकल्पेन विहारं न कुर्यात् तथापि अपंवादपदत्वात् तदाचरणस्य तदाभाव्यं न कोऽपि जिनमतानुसार छिद्यात् , यत आहुः भाष्यकारा:-"जइ होइ खेत्तकप्पो असती खेत्ताण होज बहुगावी । खेत्तेण य कालेण य सबस्सवि उग्गहो गगरे ॥ २४५०॥” तथा | क्षेत्राभावमाश्रित्य कादाचित्कविहरणाभावमाश्रित्य साधारणक्षेत्रस्याभाव्यताविषयमेतत्, कथमन्यथा श्रीमद्भिरेव प्रतिपादितं मासाद्यतिक्रम वसतेर्दुष्टत्वं "उउमासं समईआ०" (७१३) गाथायां, कथं च 'अप्पडिबद्धो अ सया गुरूवएसेण सवभावेसु।मासाइविहारेणं विहरिज जहो| चियं नियमा ॥ ८९५ ॥ मोत्तूण मासकप्पं अन्नो सुत्तमिनस्थि उ विहारों" इत्येवं मासादिकल्पस्य नियततां एते प्रतिपादयेयुः!, सूत्रकारा अपि श्रीमत्याचारांगे एवमेवाहुः कालातिक्रान्ता वसतिं दुष्टतया 'से आगंतागारेसु वा ४ जे भयंतारो उडुबद्धियं वा वासावासियं वा कप्पं | उवाइणित्ता तत्थेव भुज्जो संवसंति अयमाउसो ! कालाइकंतकिरिया भवति' वृत्तिकारा अप्याहुः-"तेषु आगन्तागारादिषु ये भगवन्तः | ऋतुबद्धं शीतोष्णकालयोर्मासकल्पं 'उपनीय' अतिवाह्य वर्षासु वा चतुरो मासान् अतिवाह्य तत्रैव पुनः कारणमन्तरेणासते अयमायुष्मन् ! कालातिक्रमदोषः संभवति" एवं च सति मासकल्पविहारस्योच्छेदो न सूत्रकृद्भिः संमतः न च वृत्तिकृद्धिः श्रीशीलांकाचायः, नच श्रीम-16 द्विहरिभद्रसूरिभिः, किंतु खराणां स्वस्वभावतः कटुरसनपरायणतया जातं तदुद्भावनं, तथा च मासकल्पादिविहारिणामुत्सूत्रतामापादयतः जिनदत्तस्यैव तथात्वं दुर्निरिमेव, एतावल्लिखनं तु कश्चित् खरात्मज एवं मा रटीद् यदुत संस्थयैव मासकल्पविहारोच्छेदः प्रकटितः, यतस्तादृशामेतादृश एव स्वभावः, कथमन्यथा श्रीमत्यां पञ्चाशकवृत्तौ धर्मसंग्रहवृत्तौ च वन्दनाद्यपेक्षं सामायिकक्रियाया अनु ईर्याप्रतिक्रमणं यन्मुद्रितं तत् खोत्सूत्रमूलकमतपोषकतया स प्रकटयेत् , तथा चैतदुल्लेखे नास्माकं मनीषा, किंतु मा भूत् तेषां तथा रटनं तेन भद्रकाणां भ्रामणं CRI Jain Education a l For Private & Personal Use Only Mainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 634