Book Title: Panchvastukgranth
Author(s): Haribhadrasuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीपश्ञ्चव
स्तु०
114 11
Jain Education Int
गाथाङ्क:
१२२ षण्मासीं परीक्षा
१३३ - १६३ सूत्रदानं जिनपूजा सामायिकारोपणं लिंगदानं रजोहरणस्य लिंगत्वं ( उपकरणतासिद्धिः ) शेषविधिः पञ्चदशांगानि
१६४ - १७९ विधेरावश्यकता, तत्र व्यभिचारमृषावादादिदोषपरिहारः, लिंगफलं, व्यवहारप्राबल्यं
१८०-२२८ गृहाश्रम श्रेष्ठत्वनिरासः, पुण्याद्वैराग्यं, इच्छानि - वृत्तौ सुखं यथापर्यायं लेश्याशुद्धिः तपआदेरदुःखता, अन्नादेर्यहणमप्यनुष्ठानं, सारम्भाणां भिक्षा विराधनाफलं, अभयदानं परोपकारः, स्तेनदृष्टान्तः,
२ प्रतिदिन क्रियावस्तु २२९ क्रियया प्रत्रज्यासाफल्यं
गाथाङ्कः
२३० प्रतिलेखनादीनि दश द्वाराणि २३१-२६६ प्रतिलेखनाया गुणः क्रमः ऊर्ध्वस्थिरात्वरितप्रस्फोटनप्रमार्जनं (अनर्तितावलितामोपलिदोषाः ) ( आरभडा संमर्दाऽस्थानस्थापनप्रस्फोटना विक्षितावेदिकादोषाः ) अन्यूनातिरिक्त विपर्यासभंगाः ८, कालेऽनादेशा आदेशश्च वसतिप्रमार्जने कालः दण्डकोञ्छनं
२६७-२८५ पात्रकप्रमार्जने विधिः मूषकरजआदिरक्षा सि ककं आचरणाप्रामाण्यं धरणबन्धने
२८२ - ३४२ भिक्षाया निर्गमविधिः प्रयोजनं यस्य योगः अ
For Private & Personal Use Only
वृद्धविषयानुक्रमः
भिग्रहभेदाः आगमनं विवेचनं आलोचनं नैषे ॥ ५ ॥ धिकी अंजली दण्डादिमोक्षणं शुद्धिः कायोत्सर्ग: ( न स्तवचिन्तनं ) व्याक्षिप्तत्वादौ नालो
www.jainelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 634