Book Title: Panchvastukgranth
Author(s): Haribhadrasuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
गाथाङ्कः
गाथा
श्रीपञ्चव
वृद्धविषयानुक्रमः
REOGRAHA%AC
३ उपस्थापनावस्तु ६१०-६७८ उपस्थापनाया चोग्याः भूमयः पितापुत्रादिविधिः
अप्रज्ञापनीयेऽपि सामायिक आकर्षाः पृथ्व्यादी. ना सजीवता व्रतषटुं तदतिचाराः परीक्षा उप
स्थापनाविधिः मण्डल्याचाम्लानि ६७८-७०५ गुरुगच्छादौ यत्नः गुरुसेवाफलं गच्छवासः पा
र्थक्ये हेतुः ७०६-७३७ वसतेर्मूलोत्तरगुणाः कालातिक्रान्ताद्या दोषाः
(१०) स्त्रीपशुपण्डकरहिता वसतिः पार्श्वस्थादि
संगवर्जनं संगात् दोषाः ७३८-७६८ उद्गमोत्पादनैषणामण्डलीदोषाः ७६९-८३९ उपकरणानि जिनकल्पिकानां स्थविराणामार्याणां
च, उत्कृष्टादिविभागः पात्रपात्रबन्धप्रमाणं नन्दी
पात्रं गोच्छके प्रयोजनं, केसरिकायाः पटलकानां स्वरूपं प्रमाणं प्रयोजनं च, रजनाणे प्रमाणं सप्रयोजनं पात्रप्रयोजनं कल्पानां मानं प्रमाणं प्रयोजनं च, रजोहरणमुखवत्रिकामात्रकचोलपट्टककमढकावग्रहानन्तकपट्टा|रुकनिवसनीउत्कक्षिकावैकक्षिकासंघाटीनां मानादि, पीठकनिषद्यादण्डकादिष्वोपप्रहिकेषु जघन्यादिविभागः,
औधिकौपग्रहिकयोर्लक्षणं ८४०-८६४ तपसः कर्तव्यता भेदाः विवेकहेतुरचितमांसता
पीडायामपि धर्मध्यानवृद्धिः क्षायोपशमिकताऽस्य ८६५-८७४ प्रतिपक्षाशयेन सूक्ष्मातिचारत्यागः क्षुद्रातिचा
राणां मानुष्ये फलं
-ESSAGE
Wain Education
For Private & Personal Use Only
Twww.jainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 634