Book Title: Panchvastukgranth
Author(s): Haribhadrasuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीपञ्चव-
॥४
॥
KARNAGACCESAR
चेति दिङ्मात्रमेव प्रदर्शितं, एवं चानेकातिगंभीरविषययुतं द्वितीयं वस्तु समाप्य तृतीये उपस्थापनायाः काल आवश्यकता बतानामतिचाराणां 81
उपोद्धातः प्रत्रज्यामुण्डनादीनां च स्वरूपं यथायथमाख्यायि, तुर्ये च आचार्यगणानुज्ञाभिधे वस्तुनि आचार्यस्य गीतार्थताया नियमो निवेदितो, निवेदितं च त्रिवादिपर्यायेणैव साधोरेव सूत्रादीनामध्यापनं, तथा च यः कश्चित् सूत्रोक्तमुल्लंघ्य श्रावकाणामशेषसूत्रार्हता प्रतिपादयति श्रीस्थानाङ्गोक्तं चोपष्टम्भादिकं साधुगतमपि श्रावकादिनिश्रया व्याख्याति स तु न्यायपथोत्तीर्ण एव बोध्यः, अत्रैव तुरीये वस्तुनि प्रवतिन्याः स्खलब्धिः स्वशिष्यासमुदायमुद्दिश्य व्याख्यातेति आर्यासाम्राज्यस्य समूलकाषंकषत्वं संपादितं, पञ्चमे च संलेखनाभिधाने वस्तुनि संलेखनाया विधिः आवश्यकता तत्र विधेया भावनाः पादपोपगमनादिविधयः आराधनाः तत्फलं लेश्याशुद्धिः प्रस्तुतानां पञ्चानां वस्तूनां फलं च त्रैकालिकमिति प्रतिपादयाश्चक्रुः श्रीमन्तः, एवं चानेकेषामुपयुक्ततमानां विषयाणामत्रोल्लेखादनन्यसाधारणोऽयं ग्रन्थरत्नतया विभर्ति शोभामिति उन्मुद्रणमेतस्यारब्धं संस्थयैतया, न चास्य प्राक् केनाप्यकारि उन्मुद्रणं न च भाण्डागारेषु प्राचुर्येणास्य पुस्तकानि, शुद्धानां प्रतीनां तु असंभव एवेति यतितमस्योन्मुद्रणादौ, परमप्रामाण्याचास्य सहस्रशो ग्रन्थान्तरेष्वस्य साक्षितया न्यास इति मूलअन्ध
स्थापि पार्थक्येनोन्मुद्रणमत्र कृतमस्ति, कृतेऽप्यत्र शोधनादियत्ने यत् किञ्चित् शोधनादौ स्खलितं स्यात् तत् प्रमार्जनीयं धीधनः ज्ञापनीयं 51च तत् यतो वयं द्वितीयावृत्तौ ततोऽर्वाग् वा तत् शोधयिष्याम इति निवेदयन्त्यानन्दसागराः । १९८३ कार्तिक शुक्ला नवमी
वहिवखंकचन्द्राब्दे नवम्यां कार्तिके सिते । सादरीग्रामसंस्थेनानन्देनान्दि ह्ययं मुदा ॥ १ ॥
SEALINSARASS
Jain Education
a
l
For Private & Personal Use Only
Clintainelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 634