Book Title: Panchgranthi Vyakaranam
Author(s): N M Kansara
Publisher: B L Institute of Indology
View full book text
________________ 338 पञ्चग्रन्थी व्याकरणम् प्रतिहन्यते / सर्गे उत्साहेऽनुज्ञाने वा / पराक्रमते, [उपक्र मते, क्रमते] छन्दो ध्ययनाय / तत्रोत्सहतेऽनुज्ञातो वा / परादेः किम् ? संक्रामति / तायनादौ किम् ? पराक्रमति // 3 // ___ आङो भसूतौ / आङ: क्रमे: ज्योतिरुद्गतावर्थे / आक्रमतेऽर्कः, चन्द्रः [वा] / आक्रमन्ते ज्योतींषि / भसूतौ किम् ? स आक्रमति धूमः / सूतौ किम् ? नभः समाक्रमति / सहने क्षान्तौ आङो गमेः / आगमयस्व तावत् / अक्षान्तौ किम् ? आगमयति / ण्यन्तोऽयम् / अमुखे मुखविषयादव्यादार्थाद् आङो दाङः / वनं प्रशं शाकं वाऽऽदत्ते / आस्यमादत्ते ना / व्याददते पिपीलिका मुखं पतङ्गस्य / अमुखे किम् ? कूलं व्याददाति [नदी] / मुखं [व्याददाति] / एवं भमिः विपादिकां [व्याददाति] / आङो हयते: स्पर्धनेऽर्थे / स तमायते / स्पर्धायां किम ? मामाह्वयति / व्युपसंनिभ्यो ह्वयते / [विह्वयते / उपह्वयते / संह्वयते / निह्वयते / ] मृङो लुङ्लिङौ शिद् विषये / अमृत / मृषीष्ट / म्रियते / एषु किम् ? ममार / स्मृदृशः सनन्तात् / नष्टं सुस्मूर्षते / नृपं दिदक्षते / अननोर्जः सनः / धर्मं जिज्ञासते / अनोः / तन्त्रमनुजिज्ञासति / अनाङ्मतेः श्रोः सनः / गुरून् शुश्रूषते / आङ्प्रतेः / आशुश्रूषति [प्रतिशुश्रूषति / ] सनन्तात् पूर्वधातोरेव / शीङ् / शिशयिषते / निविश् / निविविक्षते / प्रतिचिक्षिप्सति / विरंसति / कृञः परार्थः // 4 // ___ आमः / आमन्तपूर्वधातोरिव कृत्रो अनुप्रयोगात् / ईक्षाञ्चक्रे / जागराञ्चकार / बिभराञ्चक्रे / [बिभराञ्चकार / ] स्वार्थेऽपि न तङः / कृञः किम् ? ईक्षांबभूव / विध्यर्थं नियमार्थम् / कथाद्यर्थात् कृञः कथायां प्रस्तावे प्रकर्षोक्तौ वा / गाथाः प्रकुरुते, जनापवादांश्च / गन्धने हिंसात्मके सूचने / स तमुत्कुरुते, उदाकुरुते / प्रयत्ने / एधो दकस्योपस्कुरुते / साहसे / परदारान् प्रकुरुते / अवक्षेपे / दुर्विनीतान् प्रकुरुते / सेवायाम् / महामात्रानुपकुरुते / सुकृते धर्मादिविनियोगे / शतं प्रकुरुते / अधेर्बले / अधेः कृत्रः बले शक्तावर्थे / तं हाधिचक्रे / तमधिबभूव / न वा तेन पराजितः / एषु किम् ? कटं करोति / अरंशब्दरवेः / वेः कृञोऽरमित्यनाप्याच्छब्दरमिति शब्दाप्याच्च / विकुर्वते सेन्धवाः, साधुदान्ताः / काकस्वरान् विकुरुते / अन्यत्र, पयोऽधिकरोति / अवाद् गृ / अवगिरते / अवात् किम् ? गिरति / समः गृ प्रतिज्ञाने अभ्युपगमे / शतं संगिरते / नित्यं शब्दं वा [संगिरते] / [?प्रति] ज्ञाने किम् ? ग्रासं संगिरते / प्रवेः स्थश्च / चान्यत्रयोगात् प्रवेरवसमश्च तिष्ठतेः / प्रतिष्ठते / [वितिष्ठते / अवतिष्ठते / सन्तिष्ठते / प्रकाशनिर्णये चावापि प्रतिज्ञाने चार्थे / छात्रेभ्यस्तिष्ठते कुमारी / आत्मानं प्रकाशयति [इत्यर्थः] / विवादे निर्णेतरि / त्वयि तिष्ठते / त्वया च्छेत्तव्योऽसौ [इत्यर्थः] / नित्यं जीवमातिष्ठते // 5 // अनूघेहेऽर्थे उदः स्थः / मुक्तावुत्तिष्ठते, गेहे वा / [तदर्थं] घटते [? यतते इत्यर्थः] / अनूचे किम् ? आसनादुत्तिष्ठति / ईहायां किम् ? अतो ग्रामाच्छतमुत्तिष्ठति, / उत्पद्यते [इत्यर्थः] / उपात् मैत्र्यादौ / गणकानुपतिष्ठते / आग्नेय्या आग्नीध्रमुपतिष्ठते / यमुना गङ्गामुपतिष्ठते / अयं पन्थाः स्रुघ्नमुपतिष्ठते / आदित्यमुपतिष्ठते / लिप्सारमोर्वा / उपस्थः लिप्सायामवाप्याच्च वा / [भिक्षुको] विप्रकुलमुपतिष्ठते, उपतिष्ठति / अरमभोजनकाले उपतिष्ठते, उपतिष्ठति / उपाद्यमो विवाहे दारकर्मणि / कन्यामुपयच्छते / स्वीकरोति / [इत्यर्थः] / विवाहे किम् ? सोऽस्य भार्यामुपयच्छति / भादिषु फलेषु सह भूतेषु करणेषु विशेषणे वदः / सा छन्दसि तात्पर्यप्रकाशनाद् भाति / वदि तु / सं व्याकरणे वदते, जानाति / वदितुं जानन् वा वदति / यत्ते क्षेत्रे वदते तत्रोत्सहते / उपच्छन्दने उपसान्त्वने,

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496