Book Title: Paie Bhasa
Author(s): Chandanmuni
Publisher: Z_Anandrushi_Abhinandan_Granth_012013.pdf

View full book text
Previous | Next

Page 4
________________ 90 पाइस-मासा ३५ पुणो एगं वीमंसणिज्जं तत्तं अह सक्कयभासा वि दुविहा विभजिज्जमाणा पडिवज्जिआ सव्वेहिं पाईणवागरणकारगेहिं । जहा-वेइअ-सक्कयभासा, लोइअ-सक्कयभासा य । एत्तो च्चिअ इणं रहस्सं अंकुरिअं भवेज्जा जं वेइअ सक्कयभासा वि जहाकहंचि णणं सवकारमावन्ना समाणा वे इअ-सक्कयभासा-णामत्तो पसिद्धि गया। सा चेव पूणो कालक्कमेण पाणिणिआई-मुणित्तिगेण साई सक्कारमावाइआ वागरणणियमेहि सुयरं णिअंतिआ संती लोइअ-सक्कयभास त्ति सव्वेहिं सीकया। जा भासा किचि सक्कारं पडिवज्जेऊण वेइअसक्कयभासाए णामेण पाउब्भावं गया, सा सक्कारविवज्जिआ का भासा पुव्वमासि ! णणु सक्कारं तु विज्जमाणं किर किमवि वत्थुजायं पडिवज्जिज्जा। जइ णत्थि किमवि पुव्वं ताहे कीस सक्कारो संपाडिज्जेज्ज । जहा पयडिपदिण्णं गोथण-निप्फन्नं अकित्तिमं विसुद्धं दुद्धं । तं पि अग्गिसंताविअं कढिअं तंदुलखंडाइदम्वेहि मीसालि एलाकेसराइ-वत्थुनिखेवेण महमहिअं पायसं भणिज्जइ । सद्दनिज्जुत्तिसमयम्मि पयस्स विगारो पायसं ति (पयसः विकार:पायसं) फुडं कहणिज्जमेव । णीविगअं तु पाइअं दुद्धं चेव । तम्हा पयडि-पचलिआ णिसग्ग-उवढोइआ सा भासा, पागया चेव, इअ टंकुक्कसि तत्तं । __इणं तु णिच्छि पडिवज्जेयव्वं तत्तं जं जारिसी पुवकालिया पाइअ-भासा, ण तारिसी आहणिया। अहणा पउंजमाणा पागय-भासा णूणं सक्कय-भासाए जत्थ तत्थ पहाविआ । अणेगेहिं तग्गयपओगेहि किंचि कायकप्पं पत्ता। तह वि सुरसरस्सईव सततं वहमाणा अज्ज वि णि गारवं सुरक्खमाणा विलसइ । किंतु सक्कअभासा-सगासओ पाइअभासा पाउब्भावं गय 'त्ति कहणं कहमवि ण खमणारिहं। पागय ववहरमाणेहिं जेणागमिएहिं ण सक्कय भासा तुच्छदिट्ठीए पलोइआ। पच्चुलं समासणणिवेसणेण तीसे विसिट्ठ माहप्पं परिवड्डिअं । जहा-अणुओगदारे सुत्तम्मि फुडं भाणिअं-"सक्कयं पागयं चेव, पसत्थं इसिभासि।" पुव्वकालिय-आयरिएहि पुणो इणमेव पडिवन्नं जं गणिपिडगसन्नं दुवालसमं दिट्टिवायणामगं अईव वित्थिण्णं सक्कयभामाए चेव संकलिअं आसि जं इयाणि विलुत्तं विज्जइ। पूणो आगमवित्तिकारगेहिं किर सा चिअ भासा पओगं णीआ। पुणो वेइअ—सक्कयभासाए अणेगे वागरण-णिअमा पाइअ-भासा तुल्ला । अणेगा किरिआओ वि रूवसम्म सम्मं परिवहन्ति । अणेगे विभत्तिपच्चया अवि तस्समाणा । तेण पुत्वं ववहरिज्जमाण-पाइअभासाए फड पभावो दीसए तत्थ । उअह (पश्यत) काइं चि उयाहरणाई दोण्हं भासाणं तुल्लत्तण-वंजगाईपाइअ-भासाए अगारंत-पुलिंगेगवयणे 'ओ' ववहरिज्जइ । जहा-देवो जिणो सो, तहेव वेइअ-भासाए ओगारप्पओगो कत्थइ दीसइ । जहा—संवत्सरो अजायत, सो चित् (ऋग्वेदसंहिता १, १८१, १, ११) पेच्छणिज्जं केरिसं सम्म ? पाइले पुणो तइयाए बहुवयणम्मि देवेहि, गंभीरेहिं, जे? हिं, तहेव वेइअप्पओगेसु- देवेभिः गंभीरेभिः ज्येष्ठेभिः । जहा होइ पाइअ-भासाए 'ध' स्स हकारो, जहा-बधिर = बहिरो व्याध =बाहो, तहा वेए वि-प्रतिसंधाय प्रतिसंहाय (गोपथब्राह्मण २-४) पाइअ-गिराए अंतवंजणस्स लुग हवइ । जहा-- तावत्=ताव, यशस्= जसो, तहा वेएसु वि पओगा लब्भिज्जति । जहा-पश्चात-पश्चा, नीचात् =नीचा, उच्चात् उच्चा । पाइओ इव वेएस वि चउत्थी विभत्तिट्ठाणे छट्ठी । “चतुर्थ्यथें बहुलं सस 1ORIA - OPA ANDA UnaukaawaiianSAALAAMALAMGAAIMeawwerinaamareANUASAMANASAAAAAAAAAAAAAAAACADAIRANAS A MMAR आचार्यप्रवर अभिलागार्यप्रवर आभा श्राआनन्दप अन्य प्राआनन्द अन्न v MNAamrapariwa MANYIWAVanavarnama Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10