Book Title: Paie Bhasa Author(s): Chandanmuni Publisher: Z_Anandrushi_Abhinandan_Granth_012013.pdf View full book textPage 2
________________ पाइअ-भासा सूत्र) एवं अद्धमागाह भासं जिणा भासन्ति त्ति फुडकहणमत्थि आगमिआणं । तित्थयराणं माहप्पेण अइसइआ सा चिअ भासा सघण-घण-मुत्ता कायंबिणी व णाणादेसविसेसभावं भयमाणा सव्वेसिं सुरासुरनर-तिरिअ-वग्गेण सुगेज्झा विचित्त-जडिल-पण्हजाल-समाहाणकरण-कुसला सरला सुबोहा सुगमा य पडिहाइ। हं भो ! ण तक्कणिज्जं इणमो जं कहमेआरिसं पडिवाइअं कलिगालसव्वण्णुणा सिरिहेमचंदायरिअपाएण । जहा -- प्रकृतिः संस्कृतं, ततः आगतं प्राकृतम्' एत्थ वि विलसइ किमवि सुन्दरं समाहाणं अपक्खगाहिणीए जइ सहदिट्ठीए पलोइज्जिइ । जं तेहिं अज्झायसत्तगम्मि सुकय-सवित्थर-संगोवङ्ग-सक्कय भासासाहणे पगइ-पच्चय-लिंग-विभत्ति-कारग-समासाईणं विवेयणपुव्वगं सद्दाणुसासण । तत्थ जइ पाइअभासाए पुणरवि सततरूवेणं सिद्धी संपाडिज्जेज्जा तयाणि सव्वेसिं पयडि-पच्चयाईणं तहेव संठावणं णिओयणं च करणिज्ज सिया। तम्हा पुव्व-पवंचिअं धाउ-विभत्ति-पच्चयाइयं किंचि बिभेअ-णिदंसण-पुरस्सरं उवढोइअं समाणं सव्वेसिं णवपाढगाणं सुगम सोकज्जच निच्छ्यिं हवेज्जा। जहा तज्जाणगा अप्पतमपयासेण वि पाइअं भासं गहेउं पहप्पेज्जा । तेण आयरिअपाएण सपरिस्सम-लाहवं सुगमाए पणालीए साहिअं । किंतु ण तस्स एयारिसं तप्पज्जं अहिलसणिज्जं जं ण पुव्वमासि पागया भासा, सा सक्कय-भासाओ पाउब्भावं गय त्ति। अहो ! आयरिअ-हेमचन्दस्स चेअ सद्दे ण सा संका सयं णिरसिआ सिया । जहा तेण कव्वाणुसासणस्स मंगलायरणं कुणमाणेण जिणवरगिराए माहप्पं निरूवमाणेण फुडं वागरिअं—“अकृत्रिमस्वादुपदां जैनी वाचमुपास्महे" एत्थ 'अकित्तिम' सहस्स पओगो कि पि रहस्समयं तत्तं पयडीकुणेइ । णूणं पाइअ-भासाए पायडं णिसग्गजन्नत्तणं सूअयइ । जं भासं मायरभासारूवेण सव्वेवि बाला, गोवाला, कम्मगरा, अपढिअनरा तहा सहजसभासापेम्मिल्लाओ महुरवयणाओ महेलाओ पउंजंति सा अकित्तिमा सक्कार-परिक्कारपरिवज्जिआ जहिच्छिया बाललीला विय मणोहारिणी कण्णप्पिया पडिहाइ। एत्तोच्चिअ सा साउपया समहरुच्चारा अक्खलिअ-पयक्खरा सव्वओ अणिअंतिआ हियंगमा पडिकहिज्जइ। तहेव कव्वगगणंगण-भक्खरेण सिद्धसेण-दिवायरेणावि दुवातिस-दुवातिसिगामज्झे जिणिदं थणमाणेण उग्घोसिअं-"अकृत्रिमस्वादुपदैर्जनं जनं जिनेन्द्र ! साक्षादिव पासि भाषितैः" एत्थ वि 'अकित्तिम-साउपय' विसेसणप्पओगो जिणिन्द-चन्दाणं भासा-कए कओ। सा एव भासा जणं जणं-साहारजणं पडिबोहेउ पच्चला। तहेव जेणेयर-कवितल्लजेहिं पि पाइअ-भासा सव्वेसिं भासाणं उग्गमरूव त्ति पडिवन्न । जहा स्तिस्स अट्ठमीए सईए लद्धजम्मेण बप्पइराअ-णामगेण "गउडवह"-णामगं कव्वं लिहमाणेण महापंडिएण पयडिअं सयलाओ इमं वाया विसंति एत्तो य णेति वायाओ। एंति समुह चिअ णेति सायराओ च्चिअ जलाइं ॥३॥ महापंडिय-बप्पइणो कहणस्स इणमेव तप्पज्जं जंण पाइअ-भासा अन्नभासासगासओ सब्भावं गया। पच्चल्लं सव्वाओ किर भासाओ समुद्दणिदंसणेण जलाणीव पाउब्भावं गया, तम्मि चेव पच्छा विलीणा। १. छाया=सकला इमां वाचो विशन्तीतश्च निर्यन्ति वाच; । आयान्ति समुद्रमेव निर्यन्ति (वाष्पादिरूपेण) सागरादेव जलानि ॥६३॥ sxecomwwwimwecasranamammission SVITI साचा श्रीआनन्दग्रन्थ श्रीआनन्दा अन्य rrer IPYTHIN. ....... .M.Niraya-rvt.vorror Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10