Book Title: Paie Bhasa
Author(s): Chandanmuni
Publisher: Z_Anandrushi_Abhinandan_Granth_012013.pdf

View full book text
Previous | Next

Page 6
________________ पाइअ-भासा ३७ का N अणणासिअ-विसयम्मि वि एत्थ जहिच्छिया णियमावली ठिई गच्छेइ । इह पङ्को पंको, कञ्चुओ कंचओ, अन्तरं अंतरं इच्चाइरूवजुयलं सावगासं । लिंगाणं कलणा तु सक्कय-भासाए एआरिसी दुग्गमा दुग्गेज्झा, खलंति जत्थ पंडियमाणिणो वि कव्वं कुणमाणा, तत्थ वि पागय-भासा गहियविचित्त-लिंगवत्तासा विरायइ ।" वाक्ष्यर्थवचनाद्याः" (१,३३), "गुणाद्याः क्लीवे वा” १,३४) "वेमाञ्जल्याद्याः स्त्रियाम्” (१,३५) इइ सुत्तत्तयेण दढलिंग-णियन्तणभित्ती सिढिलीकया। तेण णिच्चणपुंसगलिंगा वि पुलिंगं पत्त। । जहा-नयणाणि नयगा, वयणाणि वयणा, माहप्पं माहप्पो । णिच्चपुलिंगा वि णपुंसगलिंगम्मि सावगासा । जहा-गुणा गुणाई, रुक्खा रुक्खाई, तहेव धुवपुवायगा इमंता वि इत्थीलिंग पत्ता । जहा-एस महिमा एसा महिमा, एवं अणेगे लिंगविप्पयासप्पओगे पागय-मासा धारेउं खमा । वत्युत्तणो सव्वं लिंगतंतं पागय-भासाए अतंतमेव । तेण ठाणे-ठाणे भणीयइ जं "प्राकृतत्वात् लिंग-व्यत्ययः ।" णूणं अप्पणियंतणं हि भासाए पगरिससूयगं 'ति कहेंति बहुभासाविण्णुणो। अक्खायपगरणं तु सक्कय-भासाए महारण्णतुल्लं दुरवगाहं दुरुत्तरं च । गण-णवगस्स णाणाविहा णियमा विचित्ताणि य रूवाणि । "सेट अनिट्' परिणाणं तु हवेज्ज महामेहाभमकारणं णवपाढगाणं । एगो विधाऊ लगार-णवग-रंगभूमीसुभममाणो णव-णवरूवाइं धारेइ । तत्थ पागय-भासा सरलं-सरलं सरणि सीकरेइ । "सेट् अनिट"-किलेसो लेसओ वि ण विज्जइ एत्थ । सव्वेवि धाउणो पंचसेहि सुत्तेहिं णिरूविआ समाणा सुगेज्झाणि तुल्लाणि रूवाणि धारयति । भूअ-कालेवि ण एत्थ अणज्जतण-सामन्नभूअ-परोक्खाइभेया । जवर एगेण किर रूवेण सव्वेसि भूआणं पूरणं हवेज्जा। जहा–हुवी=अभवत्, अभूत् तहा बभूव, इइरूवाणं एगवयण-बहुवयणजुत्ताणं सम्मपरिणाणं जाएज्जा । एवं काहीअ-कहणेण, अकरोत् अकार्षीत, चकार, इइ सूइअं सिया । एवं वत्तमाणरूवाणं भविस्सइ-णिम्माणे केवलं 'हि' पवेसणेण कज्जं संपन्नं हवेज्जा । जहा-होइ=होहिइ, हसइ=हसिहिइ । पाढगाणं कए केरिसं सुगमत्तणं ? पुणो "ज्ज-ज्जा" पओगे तु सव्वकालमेअ-गयाणि एगवयण-बहुवयणरूवाणि असेसधाउरूवाणि सिझंति । जहा--"भवेज्जा भवेज्ज" , -जोअणेण-भवति भवेत्, भवतु, अमवत, अभूत, बभूव, भूयात्, भविता, भविष्यति, अभविष्यत् आइरूवाणं तत्पज्जं साहिअं सिया । अलाहि बहुपल्लविएण, णीसंदेहं पागय-वागरणं अईव सुलह, सुगम, अप्परिस्समेण पढणिज्जं च विज्जइ । साहिच्चराईणं कए वि पागय-भासा णियंतगहणिज्जा, मन्नणिज्जा य । सिलेसालंकारनिम्माणे तु ण एआरिसी परा काइ भासा जम्मि भिन्न-भिन्नत्थबोहगाणं सहाणं एगेण सण सम्म बोहणं । जहापब्वंभणिज्जमाणी सुव्वइ एगा कव्वसुत्ती भिल्लस्स तिणि भज्जा, एगा मग्गेइ पाणिरं देहि। बीआ मग्गइ हरिणं, तइया गीयं गवरावेइ॥ १ ॥ कस्सवि भिल्लस्स तिणि भज्जाओ आसि । पइस्स परओ तीहि पुहं-पुहं मग्गणा कया। एगाए पिवासाकुलाए पाणि मग्गिअ । बीआए छुहाकुलाए हरिणं मग्गिअं । तइयाए पुण गीयं सुणेउं उक्कंठिरीए गीयं गायउ त्ति साहि। भिन्न-भिन्न-मग्गणाओ सूणेऊण धीमतेण भिल्लपइणा पच्चत्तरिअं "सरो णत्थि" तिणि वि समाहाणं पत्ता। जहा-पढमाए पाणि मग्गिअं । सरो=तडागो णत्थि, कुओ पाणियं ? 卐 minAN- NCRa .....- man.r ai masamanaresamroGORADuwave .nnadunm. Nagaआनआचार्यप्रवचन श्राआनन्द आशाआनन्द marwarenemamananewaamaan PnA Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10