Book Title: Paie Bhasa Author(s): Chandanmuni Publisher: Z_Anandrushi_Abhinandan_Granth_012013.pdf View full book textPage 5
________________ ॐ अभिनंदन आआनन्दष अभिनंद श्री आनन्दा ग्रन्थ श्री आनन्द अन्यथ ५८ फ्र ३६ प्राकृत भाषा और साहित्य छन्दसि' (२, ३, ६२) अलाहि बहुवित्यरेण, अणेगसो तुल्ला पओगा पाइअ - वेइअभासाणं दिट्ठिपहं समोयरंति । एवं पुम्वपचलिअ - पाइअभा सापओगेहि णूणं वेइअभासा सक्कारमावण्णावि किचि अवकता ठिआ । केरिसी सुगेज्झा पाइअ-भासा ? केई आहुणिआ पच्छमिल्ल भासा राय-रंजिआ सक्कय मासा - मंडिआ पंडिआ वा अन्नाणओ पाइअं भासं कढिणं मन्नमाणा उवेक्खति । परन्तु जइ ईसि पि ते पाइअ -भासाए परिणाण परिस्समेज्जा तयाणि तुरिअं चवलमेव तं परिघेत्तुं समत्था हवेज्जा, णत्थि एत्थ कोइ संदेहो । तेसि भंतिणिवारणट्ठ सप्पेरण वा इच्छामो अम्हे एत्थ का चि उपाहरणाई पत्थोउं । जहा - पुव्वमेव सन्धिप्पगरणेसु कढिण विगप्प - जाल - जडिले केरिसे 'दध्यानय' आइ- दुरूह विभासाभास-विसंठुले पओगे पयडीकुणेइ तत्थ पागयभासा एगमेव सुरक्खि सुत्तं पक्खिवेइ पाढगाणं पुरओ । जहा - "पदयोः सन्धिर्वा'' पागय-भासासु सव्वाओ संधीओ विगप्पिज्जेति । णिच्चसन्धिस्स ण कोइ एत्थ णिअमो । कुणिज्जउ वासेसी, वास इसी इअ जहिच्छि रूवं । किं बहुना समासम्मि वि जत्थ सक्कयभासाए निच्छिओ सन्धिणिअमो तत्थ वि एत्थ जहिच्छिअपओआणं पओयणा । जहा आइच्चाभामंडनम्मि, तहा आइञ्च - आभामंडलम्मि । केरिसी सुगमा पणाली ? कइवाहसंधीओ तु ण सीकया पाइअभासाए । जहा-ए-अय्, ऐ-आय्, ओ-अ, औ-आव् । तहेव इ- अय्, उ-अव्, ऋ-अर, लृ अल् एवमाइओ संधीओ कयाइ ण भवंति । अणेण कमेण पागयभासए न सन्धीणं काइ नियंतणा । एवं विभत्तिरुवाणि वि पागय-भासाए अईव सुगमाणि । पुंलिंगे इगारंत उगारतरुत्राणं पि अगारतरूहिं सद्धि बहुसो तुल्लत्तणं । जहा देवस्स सव्वस्स, तहा हरिस्स, भाणुस्स । तहेव दंडिणो दंडिस्स, कत्तु कत्तारस्स, पिउणो पियरस्स, एवमाइआ तुल्ला पओगा । अहो ! ण पागय-भासाए हलंता सहा ठाणं पत्ता । एत्थ सव्वेवि संरता सद्दा च्चि; तेण लिंगत्तिगेण सव्वाई रुवाई सिज्झंति, ण खलु लिगछक्केण । अंतवंजणस्स लोवे सगारंता सहा वि अगारंता संपाडिज्जति । जहा तमस्= तमो, पयस् = पयो, तहेव णगारंता वि अगारंता हवंति । जहा जन्मन् = जम्मो, कर्मन् = कम्मो । णात्थि पुण एत्थ तालव्वाइ भेएण उम्हत्तिगं ( श, ष, स इति उष्मत्रिकम् ) पागय-भासाए । एगेण किर दंतसगारेण गहिअं उम्हवण्णाणं ठाणं । तेण पाढगाणं कए सक्कय-भासागया एगा महाजडिला समस्सा सयं अकिंचिक्करा जाया । तेण संकर- पीउस सप्पाइसद्द च्चारणे ण ठाणभेयेण मुहमोडणं कायव्वं सिया । पुणो विसग्गाणं णाणाविहि-विहिणिसेहरूवो विग्धो ण पागय-भासाए मत्थयत्तिरुवो एत्थ ठाणं पत्तो । तेण बिंदुजुग्ग वज्जिआ सव्वा वि कव्व पणाली इह णिसग्गओ पवहइ । तहा तद्धिअ-पच्चयाणं कयंत पच्चयाणं इत्थीलिंगम्मि ईबंत आवंत निम्माणे जा सक्कयगिराए दुग्धड़ा घडणा तत्थ पागय-सरस्सई अणियन्तं वहमाणा ण ताई बन्धणाई सहेउं पच्चला । एत्थ तु धीमन्ती धीमन्ता, अज्जतणी अज्जतणा, वरागी वरागा, तहेव गच्छंती गच्छमाणा, कुणन्ती कुणमाणा, होंती होमाणा इच्चाइरूवाणि लद्धरूवाणि । किं बहुणा इमाए इमीए, ताए तीए, जाए जीए एवमाइआ पओगा वि एत्थ मासासरलत्तणं पयडीकुर्णेति । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10