Book Title: Paie Bhasa
Author(s): Chandanmuni
Publisher: Z_Anandrushi_Abhinandan_Granth_012013.pdf

View full book text
Previous | Next

Page 3
________________ आयायभव अमन-देन आआनन्दन ग्रन्थ श्री مند NEMO SOD wwwAAAAAA ३४ प्राकृत भाषा और साहित्य पण संकणिज्जं पुण जं मिलिच्छ बडु - विऊसग मुहेहिं ववहरिज्जमाणा सा भासा ण उणाइ सम्भ-साली जण मुहारविन्देसु विरायमाणा । एयं कहणमवि ण खलु विवेगविलसिअं । जहा - महाकवि सिरि भवभूइविरइए उत्तररामचरिए कहं सीआ कोसल्ला य तप्पओगं कुणमाणा । उयाहरणं जहा तइये अंकम्मि । सीता (ससंभ्रमं कतिचित्पदानि गत्वा ) "अज्जउत्त ! परित्ताहि परिताहि मह पुत्तअं (विचिन्त्य) हद्धी ! हद्धी ! ताई एव्व चिरपरिचिदाई अक्खराई पंचवटीदंसणेण मं मन्दभाइणि अणुबन्धन्ति । हा अज्जउत्त" । " कौसल्या - "कहं ण खु वच्चए मे बहुए वनगदाए तस्सा पिदुणो राएसिणो मुहं दंसम्ह । " २ पेच्छणिज्जं, किं णासि जगणंदणी रामस्स महारायस्स परमवल्लहा सीया सक्खरा णाणाविज्जाभेय कुसला । तहेव सिरिरामस्स माया कोसल्ला किं णु णासि विविहविज्जाविण्णाणपारं गया ? कहं तीहि पाइअ -भासाए पओगो कओ । कहं वा जइत्थठिइविण्णुणा महाकविणा तीसुतो तारिस भासा ओगो काराविओ ? णूणं सभासावल्लहो पयडीए विलयाजणो तं चियभासं भासमाणो आसि त्ति फुडं सूइअं । णीसंकं इणमेव पडिवज्जणिज्जं जं सभावओ सव्वत्थ सव्वजणवएस सीअं मायर-भासं भासमाणीओ पेक्खिज्जंति महेलाओ । होंतु पढिआओ ताओ तहवि ण सतो मुहकमलसंचारिणि माउभासं चएवं समीहंति । केरिसी महुरिमा केरिसी अत्थविबोहणखमया विरायइ णिअ-भासासु । सुपढिअ मणुआ अवि पारवारिएहिं जणेहिं सभासाए किर संलवंति । अलद्ध - सद्दजाले हि बालेहिं सद्धि तु सव्वेवि जणा सभासं सप्पेमं पउंजंति त्ति सव्वविइयमेव । पुणो णाणाणियमणियंतिआसु अवरभासासु ण तारियो जंपणप्पहावो वि परिष्फुरेज्जा जारिसो णिअभासम्म । कारणं, सद्दचयणचितणम्मि भाव - आविभावप्पहावो खंडिओ सिया । तम्हा पाइअ -भासाओ सव्वदिट्टिहितो सुगमा सुहबोहा सुहुच्चारा य । अलाहि परेसिं उदाहरणेहिं । एत्थ उत्तररामचरिते एव छमे अंके अगविज्जाविउरा सयं विज्जाहरी वि तं चेव भासं भासमाणी पत्तत्तं गया । जहा - विद्याधरी - "कहं अविरल - विलोलघुण्णमाण-विज्जुल दाविलासमंसलेहिं मत्तमयूर-कण्ठ-सामलेहिं ओत्थरीअदि ण भोंगणं जलहरेहिं ।" ३ ता सयं निरद्वयत्तणं गया सा संका जं अपढिअ-जणाणं पागय-भासत्ति । तहेव कविकुलकु जरेण कालिदासेणावि अभिण्णाण-साउन्दले णामणाडए सयं सउन्दला वि तमेव भासं भासमाणा पत्थुआ | अच्छरिज्जमिणं जं सा रिसिआसमं सेवमाणा अणुवेलं रिसीहि सद्धि संलवमाणा कहं पाइअभासापेमिल्ला जाया ? एवमाइएहिं अणेगदिट्ठ तेहि निव्वाबाहं इणं तत्तं परिप्फुडत्तणं वच्चइ जं वेइयकाले वि काचिय कत्थभासाए साहारणजणपउंजणजुग्गाए अवस्स भवियव्वं । कावि भासा सा पागय - णामेण णूणं ववहरणिज्ज ति अपल्लिअ वि तत्तं सयं अप्पडियं पयडिअ जायइ । १. छाया = आर्यपुत्र, परित्रायस्व परित्रायस्व मम पुत्रकम् । हा धिक् ! हा धिक् ! तान्येव चिरपरिचि तान्य क्षराणि पंचवटीदर्शनेन मां मन्दभागिनीं अनुबध्नन्ति । हा आर्यपुत्र ! २. छाया = कथं न खलु वत्साया मे वध्वा वनगतायास्तस्याः पितुः राजर्षेः मुखं दर्शयामः । ३. छाया = कथमविरल-विलोल घूर्णमान- विद्युल्लता-विलास-मांस लैर्मत्त मयूरकण्ठ-श्यामलैरवस्तीर्यते नभोङ्गणं जलधरैः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10