Book Title: Paie Bhasa Author(s): Chandanmuni Publisher: Z_Anandrushi_Abhinandan_Granth_012013.pdf View full book textPage 1
________________ श्री आनन्दन ग्रन्थ श्रीआनन्द Www Q&*** 兼 पाइअ -भासा 0 ग्रन्थ Jain Education International जगईए जं किमवि पयडीए पयडीहूअं थावरजंगमं वत्थुजायं तं सव्वमवि मणोहरं, मणुष्णं, अमलाविलं च पडिहाइ | अव्वो ! अणुऊल-सलिल-तावाइ सहयर सहयोग - समुट्ठियं सयं संमुच्छिमं मउलतममंकुरं केरिसं यणप्पियं ? ण कस्स पुण पेच्छणिज्जं उभयओ णई- कूल कोआसिअं णियन्त-हरिअ - भरिअं पगडीए पत्थू माणं निम्मलं सद्दलं ? कत्थइ अणुत्ता वि असित्ता वि अरक्खि वि विविह-वण्ण-विचित्ता पाणामणोरमागार-मंजुला पडिप्फुडंत-सोरह-महमहिआ पगइ अकक्कसा कुसुमाणं पंती । कण्हुइ विसंखला थउडा समुन्नया अवणया य तण-लया- गुम्म रुक्ख तिरोहिआ पगइ सोहिआ सिहरीणं सेणी । श्री चन्दन मुनि [ प्राकृत एवं संस्कृत के अनेक ग्रन्थों के लेखक, तेरापंथसंघ के प्रतिभाशाली प्रमुख संत ] णूणं सहजसमुल्लसिअं पयडि-विलसिअं सव्वओ सव्वं पिअं हिअं परिप्फुरइ । सक्कार परिक्करिअं किमवि परहत्थफुसिअं लज्जावईछुवमिव अन्नारिसं परिलक्खिज्जइ । अलं भो अलं णाणाविहपरुप्पर-पओगकुसला आणि विष्णाणिआ ! पयडीए पत्थूअमाणं वत्थुअं मा मोरउल्ला सक्कारणामेण विगयं काउं चेट्ठह । सुन्दरं उवजोगिमं कुणिमो त्ति मा निरद्वयं गव्वं परिवहह । अत्थि पयड-पइट्ठिअं सुन्दरासुन्दरविवेयणविरहिअं तारगचक्कवालव्व सयं मणोहारि । खणं तं अमयमयं पिबह विगप्प सुन्नेणं विमलेणं चेयसा । पाइअ भासा वि नेसग्गिअ - गुणप्पसन्नप्पगासा आबालंगणागोवालचक्कवालेण अणायासमासाइज्जमाणा विलसइ अणाइकालेणं । सा सक्कय भासासगासओ विगासमागय त्ति वागरणं अलद्धजागरणं । णामेणावि पईए आगय पागयं ति फुडं परिकप्पिज्जइ किर अप्पण्णुणा वि मणुश्रेण । त सक्कारेहितो णिष्फलं सक्कयं ति पायडनिव्वयणेणं अवसिअं हवेज्ज ईसि सक्खरेण वि णरेण । तत्तो णिस्संकमिणं अंगीकरणिज्जं जं पुव्वमासि किर पउर-पउर-जणेहिं पओगमाणिज्जमाणा आइमकालओ पयारं पत्ता विविह-जडिलवागरण-नियमेहिं अणियंतिआ णाणाजाइदेसभेएहि विभत्तिमावन्ना सयं संपन्ना पागया भासा धुवमपक्खगाहिणा मेहाविणा । असिक्खिओ अपाढिओ वि तीसे पओगो आसि साहारणजणवयणारविंद -विरायमाणो तक्कालम्मि । तेसिं लाहट्ठमेव कारुण्ण- पुण्णा महावीर-बुद्धाइणो जुगपुरिया तप्पओगं णिस्संकं कुणमाणा आसि । जहा - ' भगवं च णं अद्धमागहीए भासाए धम्ममा इक्ख इ । सा वियणं अद्धमागहा भासा तेसि सव्वेसि आयरिअमणायरिआणं अप्पणो सभासाए परिणामेणं परिणमइ" ( औपपातिक १. विकसितम् । For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10