Book Title: Padmapuran Part 1
Author(s): Dravishenacharya, Pannalal Jain
Publisher: Bharatiya Gyanpith

Previous | Next

Page 560
________________ ५१० पद्मपुराणे ८५ २६५ ४३३ कृत्वाप्येवं सुबहुदुरितं १३८ कृत्वा प्राणिबधं जन्तु- १८४ कृत्वाभ्युत्थानमासीनकृत्वा यथोचिताचार- १७१ कृत्वा सुप्रभशिष्यत्वं ४३४ कृत्वा स्मितं ततो देवी १५२ कृत्वा स्मितमथापच्छ्य ३६७ कृमिप्रकारसंमिश्रकृषीबलजनाश्चैव कृष्णपक्षे क्षयं याति ४३१ केकया द्रोणमेघश्च ४७८ केचित्कण्ठे समासाद्य केचित्कर्मविशेषेण केचित्केसरिणो नादं केचिच्छङ्खदलच्छायाः १०३ केचित्तत्र जगुस्तारं ४८४ केचित्तु कर्मपाशेन ६८ केचित्तु तनुकर्माणो केचित्तु पुण्यकर्माणः २५ केचित्तु सुतपः कृत्वा २५ केचित्प्राप्य महासत्त्वा २४ केचित्सम्यग्मति भेजुकेचिदत्यन्तधृष्टत्वात् ४८४ केचिद्गम्भीरसंसारकेचिद्विनाशमप्राप्ते केचिन्नागा इवोद्वृत्ताः केचिनिपतिता भूमौ केचिन्निरन्तरायण २५ केतकीधूलिधवला केतुच्छाया महाज्वाले ४८५ केयूरकरदीप्तांसं २६३ के वा भजन्ति ते वर्णा १५० केषाञ्चित्त्वतिवैलक्ष्यात् ४८४ केसरिध्वनिवित्रस्ता ३८७ कैकय्यावरतो राज्यकैकसीसूनुना दूतः कैकसीनन्दनेनाथ कैकसेय्याश्च वृत्तान्तं ७ कैलासकम्पोऽपि समेत्य लङ्का४१८ . क्रोधवस्ततस्तस्य कैलासकूटकल्पेषु क्रोधसंपूर्णचित्तेन १३५ ६. सकूटसंकाशा- ४०२ क्रोधसंभाररोद्राङ्गा ११४ कैलासमन्दराया क्रोधो मानस्तथा माया ३१४ कैश्चित्तच्चेष्टितं तेषां क्लिश्यन्ते द्रव्यनिर्मुक्ता ४५८ कोकिलानां स्वनश्चक्रे ३३८ क्लीबास्ते तापसा येन १९२ कोटिभिः शुकचञ्चुनां ११ क्लेशात् कालो गतोऽस्माकं २६५ कोटिकोट्यो दर्शतेषां ४२९ क्लेशादियुक्तता चास्य २५६ कोट्यश्चाष्टौ दशोद्दिष्टा ६१ क्वचित क्रोडन्ति गन्धर्वाः ७८ कोऽपरोऽस्ति मदुद्वीर्यो ७३ क्वचित्परिसरक्रीडत् २१६ कोऽप्यकारणवैरी मे ३९४ क्वचित्पुलकिताकारं २१६ कोऽप्ययं सुमहान् वीरः २१५ क्वचिद्ग्रसदिति ध्वानो २८७ कौलेयको शृगालौ च ७४ क्वचिद्विद्युल्लताश्लिष्ट २१६ को वाति मन्दभाग्योऽयं ३८० क्वचिद्विश्रब्धसंसुप्त २१६ कोऽसौ वैश्रवणो नाम १८१ क्वणनेन ततोऽसीनां १८२ कौशाम्बी च महाभोगा ४२५ क्व धर्मः क्व च संक्रोधो २१७ कौशिकी ज्यायसी तत्र १४७ क्वचित्पावनेनेव २१६ कौसलस्थनरेन्द्रस्य ४५४ क्षणमात्रसुखस्यार्थे ३०८ क्रमेणेति जिनेन्द्राणा क्षणात् प्राप्तं प्रविष्टश्च १५७ क्रमेण स परिप्राप्तो ४५४ क्षणादारात् क्षणाद्रे १७४ क्रमात स यौवनं प्राप्त- १४० क्षणेन च परिप्राप्ती ३४४ क्रियमाणं तु तद्भक्त्या ११०।। क्षतं न चास्ति मे देहे ३४२ क्रियमाणमिमं ज्ञात्वा ३४८ । क्षतजेनाचितो पादो ३७७ क्रिययैव च देवोऽस्य २७० क्षतत्राणे नियुक्ता ये क्रियासु दानयुक्तासु क्षत्रियाणां सहस्राणि क्रीडन्तमिति तं दृष्ट्वा ४१५ ।। क्षत्रियास्तु क्षतत्राणा क्रीडन्ति भोगनिमग्नाः ४४८ क्षरद्दानी स्फुरद्धेम २९२ क्रोडन्ति स्यन्ति यच्छन्ति ४४९ क्षमया क्षमया तुल्याः ३१९ क्रीडन्तीभिर्जले स्त्रीभि- २३० क्षमातो मृदुतासङ्गा ३१४ क्रीडिष्यामि कदा साध २२५ क्षमावता समर्थन २९८ क्रीत्वा दैवनियोगात्ता- ७५ क्षान्तमित्युदितोऽथा सा ३६४ क्रुद्धस्य तस्य नो दृष्टिं १७६ क्षिप्तं यथैव सत्क्षेत्रे ३१० क्रूरयेयं यथा त्यक्ता क्षिप्तं यथोषरे बीजकरसंधानधारिण्या ४०५ क्षिप्रं यान्ति महानन्दं ३२२ क्ररास्ते दापयित्वा तद् ३११ क्षीणं पुराकृतं कर्म ३०१ करेऽपि मयि सामीप्या- ३६१ क्षीणेषु द्युतिवृक्षेषु क्रूरैरित्युदितैः क्षिप्रं ४५८ क्षीरसेकादिवोद्भूतक्रोधमूच्छित इत्युक्त्वा २१२ क्षीरोदपायिनो मेघा २६६ ७२ २५३ ३७३ ३५३ २०२ Jain Education International For Private & Personal Use Only www.jainelibrary.org.

Loading...

Page Navigation
1 ... 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604