Book Title: Padmapuran Part 1
Author(s): Dravishenacharya, Pannalal Jain
Publisher: Bharatiya Gyanpith

Previous | Next

Page 578
________________ ५२८ नृपेोचे पुनः दो नेदीयान्संततो मार्ग नेह देशे वनं रम्यं नैतेन कथितं किचित् नमित्तेन समादिष्टं नैवं चेत्कुरुते पश्य नैविक यातनं युद्धन्यग्रोधस्य यथा स्वल्पं न्याय वर्तन संतुष्टाः न्यायेन योद्धुमारब्धाः न्यूनः कोटिसहस्रेण [ प ] पक्षवातेन तस्याभूपक्षीव निबिडं बद्धः स्पन्दन नीयते पङ्गुना पञ्चपुत्रशतान्यस्य पञ्चवर्णमहारत्न पञ्चवर्णैश्च कुर्वन्तु पङ्गु पट्टांशुको परिन्यस्तपण्डितोऽसि कुलीनोऽसि पतद्विकटपाषाणरवा पतन्तं दुर्गतौ यस्मात् पतन्तोऽपि न पृष्ठस्य पतितं तन्मनुष्यत्वं पतितान् सिकता पृष्ठे पतिता वसुधारात्वं पत्य सङ्गमदुःखेन पत्रवस्त्रसुवर्णादिपदातिभिः समं युद्धं पद्मचेष्टितसंबन्ध पद्मजन्मोत्सवस्यानुपद्ममाली ततो भूत्वा Jain Education International ४६८ ४५० १२७ ५३ पञ्चाशच्चापहान्यातः ४३२ पञ्चाशदधिकोटीनां ४२९ पञ्चोदारव्रतोत्तुङ्गे ११७ पट्टांशुकपरिच्छन्ने ४० ४७३ १८० ४३९ ३२९ ५६ २३२ ४२९ २९३ २५८ १८ ३१२ ६३ ४१ २९७ ४५ १८० २१७ ३१३ २८९ ३१७ २३० ३४५ ३९६ ४८१ २८७ ४ ४९० 190 पद्मपुराणे पद्मरागमणिः शुद्धः पद्मरागविनिर्माण पद्मरागारुणं रुद्धः पद्मलक्ष्मणशत्रुघ्नपद्मश्चान्यो महापद्म पद्मस्य चरितं वक्ष्ये पद्मगर्भे समुद्भूतः पद्मादिजलजच्छन्नाः पद्मादीन् मुनिसत्तमान् पद्मावती कुशाग्रं च पद्मावतीति जायास्य पद्मेन्दीवर रम्येषु पद्मेन्दीवर संछन्नं पद्मव्यवहृतिर्लेख पप्रच्छ मागधेशोऽय पप्रच्छ प्रियया वाचा परचक्रसमाक्रान्त परपीडाकरं वाक्यं परमां भूतिमेतस्मात् परमाणोः परं स्वल्पं परमार्थहितस्वान्तः परमार्थावबोधेन परमाश्चर्यहेतुस्ते परमोत्साह संपन्नाः परस्पर गुणध्यान परस्परजवाघात परस्पररदाघात परस्परवधास्तत्र परस्परसमुल्लापं परस्त्री मातृवद् यस्य परां प्रीतिमवापासौ पराचीनं ततः सैन्यं पराननुभवन् भोगान् पराभिभवमात्रेण परावृत्तास्तथाप्यन्ये परिकर्म पुनः स्नेहपरिग्रहपरिष्वङ्गाद् परिग्रहे तु दाराणां ४५ १८६ २०५ ७ ४२५ २ ९६ ३५ ९ ४२७ ४४५ ११३ ४१ ४८० २४६ १५० ७८ ९१ ३८५ ६० २१३ १७८ ४८९ ४५३ ३६६ २९० २९३ ३०८ १०३ १४८ २६५ ३५४ ४६५ २३४ ३८३ ४८१ २५ ३७४ For Private & Personal Use Only परिणीय स तां भोगान् ३०२ परितः स्थितयामस्त्री १५१ परित्यज्य दयामुक्तो ४५८ परित्यज्य नृपो राज्यं ११२ परित्यज्य भयं धीरो १४९ परित्यज्य महाराज्यं ४३८ परित्यज्य सुखे तस्मा ३०० परित्रायस्व हा नाथ ! ३८९ परिदेवमथो चक्रे परिभूत र विद्योत परिवर्गस्ततस्तस्याः परिवर्ज्या भुजङ्गीव परिवारेण सर्वेण परिशिष्टातपत्रादि परिष्वज्य हनूमन्तं परिहासप्रहाराय परिहासेन किं पीतं परीषगणस्यालं परैरालोकितो भीत परोपकारिणं नित्यं पर्यङ्कासनमा स्थाय पर्यङ्कासन योगेन कायो पर्यङ्कासनयोगेन यस्मा पर्यटंश्च बहून् देशान् पर्यटच्च चिरं क्षोणीं पर्यटन्तो युवामत्र पर्यस्यदुद्धताराव पर्याप्नोति परित्यक् पर्वतोऽपि स किष्किन्धः पलभ्रमरसंगीत पलाशाग्रस्थितानेते पल्यभागत्रयन्यूनं पल्योपमस्य दशमो पवनं च परिष्वज्य पवनञ्जयवीरेण पवनञ्जयवृत्तान्ते पवनाकम्पनाद्यस्मिन् पवनोऽपि समारुह्य १०७ २२ ९८ ३२० १४५ ४६० ४१२ ३९ ४५२ ३०१ २३३ २०७ ४५३ ४६३ ३८५ १९१ ४७४ ११९ २१७ १०० १३४ ३१ ३९२ ४२९ ४३२ ४०८ ४०७ ४०५ १०२ ४०३ www.jainelibrary.org

Loading...

Page Navigation
1 ... 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604