Book Title: Padmapuran Part 1
Author(s): Dravishenacharya, Pannalal Jain
Publisher: Bharatiya Gyanpith

Previous | Next

Page 588
________________ ५३८ पपपुराणे ५३ ५० ७ . ७४ ४ nny ४७५ यावत्तेन समं युद्धं १८९ यावन्तः समतिक्रान्ता यावत्परिग्रहासक्तियावत्प्रसादयत्येकां २२९ यावदेवं मनस्तस्य यावदेवं समालापो यावदेवं सुतं शास्ति १३२ यासां वर्चश्च मूत्रं च ५४ याहि याहि पुरोमार्गा- ३१ युक्तः परमधैर्येण २०४ युक्तः प्रियाणां दशभिः ४२२ युक्तं प्रहसितेदं ते युक्तमतन्न धीराणां १३१ युक्तविस्तारमुत्तुङ्गं १७२ युक्तां मातङ्गमालाभि- ३७७ युक्तिश्च कर्तृमान् वेदः २५२ युगं तेन कृतं यस्मायुगान्तघनभीमानां युग्ममुत्पद्यते तत्र युद्धं सुलोचनस्योग्र- ७२ युद्धाय प्रस्थितो दृष्टा ३८५ युद्धे वैश्रवणो येन २०३ युद्धे सहायतां कर्तुयुवा सौम्यो विनीतात्मा ३४५ युष्माकं पूर्वजैर्यस्मायूकापनयनं पश्यन् १०५ ये कामवशतां याताः ये कृता मन्दभाग्येन ये च ते प्रथमं भग्ना ६६ ये च मत्सदृशाः सर्वे ८२ ये तु श्रुताद् द्रुति प्राप्ता ५० येन केनचिदुदात्तकर्मणा २३७ येन येन प्रकारेण ३०८ येनायमनया साक येनावसर्पिणीकाले ४३१ येऽपि जातस्वरूपाणां येऽपि तीर्थकरा नाम येऽपि शोषयितुं शक्ता ये पुनः कुत्सिते दानं ३६ रक्षोनाथपरिप्राप्ति ये भरताधर्नपतिभिरुद्धाः ४७१ रजःस्वेदरुजा मुक्तं ३१६ योजनप्रतिमं व्योम- ४२८ रजनिपतिवत्कान्तो ૨૩૪ योजनानि दशारुह्य रजन्या पश्चिमे यामे ४८९ योजनानां शतं तुङ्गः २७५ रजोभिः शस्त्रनिक्षेप- २८९ योजनानां सहस्राणि ३३ ।। रणप्रबोधनव्यूह- ४८१ योधास्तत्र निराक्रामन् ४१३ ।। रणे निजित्य तान् सर्वान् ४६६ यो न त्वत्सदृशं पापे ३७० रतव्यतिकरच्छिन्न- ३६८ यो न वेत्ति स किं वक्ति २५२ रता महत्त्वयुक्तेषु ३१८ योनिद्रव्यमधिष्ठानं ४८१ रतिविभ्रमधारिण्यः ४१६ योनिविशिष्टमूलादि- ४८१ रन्तुं चेद्यात किष्किन्धं १३५ यो यस्तस्या मयालिख्य १९४ रत्नकाञ्चनविस्तीर्ण- १०२ योषितः सुकुमाराङ्गाः ५५ रत्नचित्रोऽभवत्तस्या ६८ योषित्पुण्यवती सोऽयं २६४ रत्नचूणरतिश्लक्ष्णैः १०८ योऽसौ तत्र महारक्षो रत्नत्रितयसंपूर्णा ३२६ योऽसौ नियमदत्तोऽभूत् रत्नदामसमृद्धेषु ४७३ योऽसौ भावननामासी रत्नदामाकुलं तुङ्गं २०४ यो करी वरनारीणां २१३ रत्नद्वीपं प्रविष्टस्य . ३३१ यो पुरा वरनारीभि रत्नमालोऽस्य संभूतो ४४४ यौवनश्रियमालोक्य २०८ रत्नपात्रेण दत्वार्घ यौवनोष्मसमुद्भूता ३९ रत्नबुद्धिरभूद् यस्य रत्नभूमिपरिक्षिप्त ८८ _ [र] रत्नश्रवःसुतेनाऽसो १६५ रक्तकर्दमबीभत्स- २४ रत्नश्रवःसुतेनास्तान् २३३ रक्तदन्तच्छदच्छाया १७२ रत्नांशुकध्वजन्यस्त- १४६ रक्तां च तस्य तां ज्ञात्वा १९० रत्नावलीप्रभाजाल- ३१६ रक्तारुणितदेहं च रथनूपुरनाथेन्द्र- १७६ रक्तो द्विष्टोऽथवा मूढो ३०७ रथमारोप्य तावत्त्वं रक्तोष्ठो हरिचन्द्रश्च ७० रथमाशु समारुह्य ४१४ रक्षता बलमात्मीयं २८३ रथारूढस्ततस्तस्य २०२ रक्षन्ति रक्षसां द्वीपं रथिनो रथिभिः साधं २३२ रक्षसस्तनयो जातो ९४ रथैरश्वैर्गजैरुष्ट्रः रक्षसामन्वये योऽभूद् २२५ रथैरादित्यसंकाशै २०१ रक्षात्मानं व्रजामुष्माद् २८८ रथैर्मत्तगजेन्द्रश्च रक्षितं यस्य यक्षाणां ६३ रथोत्साहः समारुह्य रक्षिता बाहृदण्डेन १६ रदग्रहारुणीभूतं ३६५ रक्षिता मिथिला कुम्भो ४२७ रदनशिखरदष्टस्पष्टरक्षितास्ते यतस्तेन ६५ ।। रन्ध्र वैश्रवणः प्राप्य १८५ ५८ " १ ३५३ २०२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604