Book Title: Padmapuran Part 1
Author(s): Dravishenacharya, Pannalal Jain
Publisher: Bharatiya Gyanpith

Previous | Next

Page 585
________________ इलोकानामकाराद्यनुक्रमः १७५ पाल ३२१ १८७ २९३ महाकुलसमुत्पन्नो महाकुलसमुद्भूता महागह्वरदेशस्थ- १५७ महाघोषेण चन्द्रिण्या- ७६ महाजठरसंध्याभ्र- २८३ महाजलदसंघात महातरौ यथैकस्मिन् महातिशयसंपन्न महादुन्दुभयो नेदुः ५९ महादेवीपदात् साथ ४६७ महादेव्यभिमानेन ३८२ महादैत्यो मयोऽप्येनमहानादस्य तस्यान्ते- १२३ महानिनदसंघट्टः २९५ महानीलनिभैरेभिमहानुभावः प्रमदाजनस्य ४२२ महानुभावता योगा- ३७८ महानुभाववाचैव ३९४ महानोकहसंरुद्ध- ३७७ महान् कलकलो जातः ६४ महान्तमपि संप्राप्तः महापद्मः प्रसिद्धश्च महापद्मस्तपः कृत्वा महापरिग्रहोपेता ३०८ महापापभरक्रान्तो २४३ महापुरुषचारित्रमहाबलोऽपरः कान्त- ४२५ महाबलोऽयमेतस्य २८७ महाबाहुवनेनान्धं २१७ महाभागा च विज्ञेया ४४१ महाभिमानसंपन्नो १९९ महामहिषपृष्ठस्थमहामांसरसासक्तः ४६८ महामांसरसास्वाद- ४६८ महामेघरथो नाम महारक्षः शशाङ्कोऽपि महारक्षसि निक्षिप्य महारम्भेषु संसक्ताः महाराजसुतामन्यां ४७१ महार्घमणिवाचालमहालक्ष्मीरिति ख्याता १८८ महालावण्ययुक्ताश्च महाविदेहवर्षस्य ३४. महाविनयसंपन्नाः महाविभवपात्रस्य २६४ महाव्रतानि पञ्च स्युमहाव्रतान्युपादाय ४६१ महाशुक्राभिधः कल्पः ४४० महाशुक्राभिधानश्च महासंवरमासाद्य २२३ महासाधनयुक्तस्य २२५ महासाधनसंपन्न- २११ महासाधनसंपन्ना २२८ महासौरभनिश्वासमहिमानं च दृष्ट्रास्य १५५ महिमानं ततः कृत्वा ५२ महिमानं परं कृत्वा ४६५ महिम्ना सर्वमाकाशं महिषीणां सहस्रैर्यत् १२ महिषी तस्य वप्राह्वा १८८ महीगोचरनारीभि- २६३ महीध्रमिव तं नाथं महीमण्डलविख्यातो ३२९ महीमयमिवोत्पन्नं १३६ महेन्द्रदत्तनामासीत् ४३७ महेन्द्रदुहिता तस्यां ३८६ महेन्द्रस्य ततोऽभ्याशं ३३९ महेन्द्रकुम्भोन्नतपीवर- ४१९ महैश्वर्यसमेताय २२० महोत्सवः कुतस्तस्य १९९ महोत्सवो दशग्रीवो महोत्साहमथो सैन्यं महोदधिकुमारेण महोदधिरवो नाम मह्यं विपद्यमानाय २१९ मह्यां तो क्षितिपो नष्टौ ४७५ मातः कस्मादिदं पूर्व १८९ मातरं पितरं कान्तं मातरं पितरं भ्रातृन् ३०७ मातामहगृहे वृद्धि १७९ मातुः शोकेन संतप्तो १९० मातुरङ्के ततः कृत्वा ४६ मातुरङ्के स्थितोऽथासौ १५५ मातुरप्युदरे यस्य १६ मातुर्दीनवचः श्रुत्वा १५६ मातृमेधे वधो मातुः २४४ मातृष्वसुः सुतोऽहं ते १८४ मात्रापि न कृतं किंचित् ३७५ मादृशोऽपि सुदुर्मोचै- ४५३ माधव्यास्तनयो नाम्ना २७२ मानमुद्वहतः पुंसो १८५ मानसे मानसंभारो मानापमानयोस्तुल्य- ३१० मानी तत्र मरीचिस्तु मानुषद्विपगोवाजि- ४८२ मानुष्यभवमायातो ११९ मानेन तुङ्गतामस्य मान्धाता वीरसेनश्च ४६९ माभूदाभ्यां ममोद्वतः मायाकृतं त्रिधापीडा ४८२ मारीचस्तत आचक्षौ २१४ मारीचोऽम्बरविद्यच्च- १८७ मारीची वज्रमध्यश्च १७१ मारुति रावणो वीक्ष्य ४१२ मारुतिर्मारुतं वेगा- ४१४ मार्गा गोदण्डकाकारा: ३२५ मार्गे तिष्ठ कृपाणस्य १८४ मार्गोऽयमिति यो गच्छेत् ११६ मार्तण्डकुण्डलो नाम्ना १२४ मार्दवेनान्विताः केचि- ३०८ मालिन: संकथाप्राप्त १६५ मालिनो भालदेशेऽथ माल्यवत्तनयं दृष्ट्वा माल्यानुलेपनादीनि १२५ ४३७ १४४ ४२५ १४४ २८६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604