Book Title: Padmapuran Part 1
Author(s): Dravishenacharya, Pannalal Jain
Publisher: Bharatiya Gyanpith

Previous | Next

Page 581
________________ श्लोकानामकाराद्यनुक्रमः ५३१ १८१ ३४८ ४५१ १३३ प्रतिश्रीमालि चायासी- २८५ प्रभावात्तस्य बालस्य १६६ प्रसन्ने मयि ते वत्स १६३ प्रतिश्रुतिरिति ज्ञेय प्रभासमुज्ज्वलः कायो ४५४ प्रसादं कुरु मे दोक्षा ४६० प्रतिसूर्यस्ततोऽवोच- ३९९ प्रभुविभुरविध्वंसो ६७ प्रसादं भगवन्तो मे प्रतीकाग्राहवच्चास्य प्रभूतं गोमहिष्यादि ३२८ प्रसादसम्मदो साक्षा- ४९१ प्रवीन्दुरपि पुत्राय १२१ प्रमत्तचेतसं पापं प्रसादस्तेन नाथेन ४५९ प्रतिहारगणानूचे ४५८ प्रमाणं कार्यमिच्छायाः ३२० प्रसादात्तव विज्ञातः ४२४ प्रतीहारेण चाख्यात- २३२ प्रमाणं योजनान्यस्य १०५ प्रसाधनमतिः प्राप्तप्रत्यक्षज्ञानसंपन्न- ३०० प्रमोदं परमं बिभ्रज्जनो २६५ प्रसीद तव भक्ताऽस्मि ३५२ प्रत्यक्षमक्षमुक्तं च ४३८ प्रयच्छत्प्रतिपक्षस्य २८८ प्रसीद भगवन्नेतत्प्रत्यङ्गादिषु वर्णेषु ४७९ प्रयच्छन्तीत्युपालम्भं ३५२ प्रसीद मुश्च निर्दोषाप्रत्यरि व्रजतोऽमुष्य- ४१३ प्रययावस्वतन्त्रत्वं २९३ प्रसीद व्रज वा कोपं २०२ प्रत्यहं क्षीयमाणेषु ४६८ प्रयाणसूचिना तेन प्रसूनप्रकरावाप्तं २८ प्रत्यहं भक्तिसंयुक्तः २१८ प्रलम्बितमहाभोगि प्रसेकममृतेनेव १४८ प्रत्यागच्छंस्ततोऽपश्य प्रलयज्वलनज्वाला- ३८६ प्रसेवकमितो गृहा- ३२० प्रत्यागमः कृते शोके १३१ प्रवत्तितस्त्वया पन्था प्रस्तावगतमेतत्ते प्रत्युवाच ततो माली १४२ प्रवाजितनाथोऽपि प्रस्थितश्च स तं देशं २२६ प्रत्युवाच स तामेवं १५२ प्रविवेश ततो दूतः १७९ प्रस्फुरच्चामरैरश्वै- १८२ प्रत्येकमेतयो दाः ४२९ प्रविवेश निजामीशो २०५ प्रस्वेदबिन्दुनिकर- ३६५ प्रथमं चावसर्पिण्या प्रविशन्ति रणं केचित् प्रहारं मुञ्च भो शूर २८८ प्रथमादपि सा दुःखात् ४०६ प्रविश्य वसतिं स्वां च ३३३ ।। प्रह्लादराजपुत्रस्य प्रथमे दर्शने यास्य ४३५ प्रविष्टः परसैन्यं स ४१४ ।। प्रह्लादमपि तत्राया ३५५ प्रथमो भरतोऽतीत- ८३ प्रविष्टश्च पुरं पौरै- ४०१ प्रह्लादेन समं तेन प्रथिता विमलाभास्य प्रविष्टा रक्षसां सैन्यं २३२ प्रह्लादो दशवक्त्रश्च ४४२ प्रदय रदनं काचित् १७५ प्रविष्टाश्च प्रतीहार- २९७ प्रह्लादोऽपि तदायासीत् ३३९ प्रदीप इव चानीतः २२८ प्रविष्टास्ते ततो लङ्का १३७ प्राकारस्तत्र विन्यस्तो १०६ प्रदेशेऽपि स्थितां कश्चि- १२२ प्रविष्टो नगरों लङ्कां प्राच्यमध्यमयौधेय- ४७९ प्रदेशे संचरन्तोह ३७८ प्रविष्टो मुदितो लङ्का २९६ प्राणतोऽनन्तरातीतो ४२६ प्रदोषमिव राजन्तं २० प्रवेष्टुं सहसा भीते ३७८ प्राणधारणमात्राथ २१४ प्रधानं बाहुबलिनो प्रवीणाभः प्रवालाभां ३९० प्राणातिपाततः स्थूला प्रधानं दिवसाधीशः प्रवीण मा कृथाः शोक ४१७ प्राणातिपातविरतं प्रधानाशामुखैस्तुङ्ग- २१ प्रवृत्ते दारुणे युद्धे २०९ प्राणिघातादिकं कृत्वा ६३ प्रबुद्धः पुत्रशोकेन ४३३ प्रव्रजामीति चानेन १२१ प्राणिनो ग्रन्थसङ्गेन २४७ प्रबुद्धेन सता चेयं २१३ प्रव्रज्य च पितुः पावें ७७ प्राणिनो मारयिष्यन्ति ६५ प्रभया तस्य जातस्य १५३ प्रशस्ताः सततं तस्य प्राणेशसंकथा एव ३८ प्रभवं क्रमतः कीति प्रशान्तेन शरीरेण ३२ प्रातिष्ठन्त महोत्साहा ४३ प्रभामण्डलमेवासी प्रष्टव्या गुरवो नित्यं ३० प्रातिहार्याणि यस्याष्टो प्रभावं वेदितुं वाञ्छन् १७४ प्रसन्नसलिला तत्र २७४ प्रापद्देवीसहस्रस्य १७४ प्रभावात् कस्य मे कम्पं १९।। प्रसन्नादिः प्रसन्नान्त- ४७९ . प्राप्तमङ्गलसंस्कारो १५७ ३९५ ३४९ ३२१ ३२५ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604