Book Title: Padmapuran Part 1
Author(s): Dravishenacharya, Pannalal Jain
Publisher: Bharatiya Gyanpith

Previous | Next

Page 547
________________ श्लोकानामकाराद्यनुक्रमः ४९७ १ ३२७ १७० २८० ८१ ५२ २७९ २९९ १५० २११ ११० ३११ १३९ अथास्यातिप्रसन्नास्य अथेक्ष्वाकुकुलोत्थेषु अथेक्षांचक्रिरे वायं ४०८ अथेन्दुनखयातस्य अथेन्द्रजितये गन्तुं २२६ अथेन्द्रजिदुवाचेदं २३५ अथोपशमचन्द्रस्य अथोवाच विहस्यैवं अथो हनूरुहद्वीपं ४११ अथैकस्तम्भमूर्धस्थे अथैतदीयसंताप- ३९५ अर्थतन्न तवाभीष्टं ३३६ अर्थतस्य समं देव्या अर्थतस्याश्रवो भूत्वा २७१ अथैवं कथितं तेन अथैवं भाषमाणाया अथैवं श्रेणिकः श्रुत्वा ४२४ अथैवमुक्तः कुशलैरमात्यै- ४५६ अथैवमुक्तो वरुणः स वीरं ४१७ अदृष्टपारगम्भीरं अदोषामपि दोषाक्तां अद्यप्रभृति मे भ्राता २३५ अद्यप्रभृति मे सर्वे अद्य मे त्वं जनन्यापि अद्य रात्रौ मया यामे १५१ अद्यापि नैव निलंज्ज- २२५ । अद्रेवलाहकाख्यस्य १६९ अधरं कश्चिदाकृष्य १२३ अधरग्रहणे तस्याः ३६५ अधश्चम्पकवृक्षस्य अधिष्ठितस्थलीपृष्ठः अधिसह्य महारोगान् ४३६ अधुना गमनं तेभ्यः ३६८ अधुना दिनवक्त्रे ते ३९२ अधुनास्मिन् प्रसन्ने ते ३६२ अधोगतिर्यतो राज्या- ४७१ अध्यतिष्ठच्च मुदितो १४८ अध्यासीच्छेति हा कष्टं ३५९ अनगारमहर्षीणां ३०० अनङ्गः सन् व्यथामता ३४२ अनङ्गपुष्येति समस्तलोके ४१८ अनन्तं दधतं ज्ञान- २ अनन्तगुणगेहस्य अनन्तरं च स्वप्नानां ४१ अनन्तवीर्यकैवल्यं अनन्तायाश्च गर्भायाः ३१९ अनन्ता लोकनभनो ३३ अनन्यगतचित्ताह ३५८ अनन्यजेन रूपेण अनन्यसदृशः क्षेत्रे अनरण्यसहस्रांशु अनरण्योगमन्मोक्ष ४७० अनाख्येयमिदं वत्सा १३५ अनाथान्नाथ नः कृत्वा १२१ अनादरेण निक्षिप्य ४०४ अनादरेण विक्षिप्य २२० अनाथा दुर्भगा मातृ अनाघ्मातस्ततः शङ्खो ४३ अनिच्छतो गता दृष्टिः ३५० अनित्यत्वं शरीरादे- ३२३ अनित्यमेतज्जगदेष मत्वा ४५५ अनिलोऽरिमुखस्पर्शी अनुकम्पापराः शान्ता ४६२ अनुक्रमाच्च तस्याभूत् २०७ अनुक्रमात्साथ निरीक्षमाणा ४२० अनुक्रमेण शेषाणां ४२५ अनुज्ञातस्ततस्तेन २७१ अनुज्ञातोऽत्रहत्कान्तां ४०१ अनुदारबलीभङ्गअनुपाल्य समीचीनं ३८२ अनुभूय चिरं भोगान् ४६७ अनुयानसमारूढ २९५ अनुयान्ती महारण्य- ३७७ अनुरागं गुणैरेवं २६५ अनुराधा महादुःखं अनुवृत्तं लिपिज्ञानं ४७९ अनुसूत्रसमाचारो ४५८ अनेकजन्मसंवृद्ध- ४९१ अनेकरोगसंपूर्णअनेकशः कृतोद्योगअनेकेऽत्र ततोऽतीते अनेकोपायसंभूत- ३०७ अनेन नग्नरूपेण अनेनापि भवे स्वस्मिअनेनैव समं भी अन्तःपल्लवकान्ताभ्यां ३८९ अन्तःपुरं च कुर्वाणं १५९ अन्तःपुरं प्रविष्टा च २७७ अन्तःपुरमहापद्म- १८७ अन्तरङ्गं हि संकल्पः अन्तरास्य कृताङ्गष्ठं ३९६ अन्तरेऽस्मिन्नवद्वार- २९२ अन्तनिरूप्य वाञ्छन्ती ३५१ अन्तर्घातृशतेनैत- ४१४ अन्तर्वत्नी सतीमेताअन्तविरक्तमज्ञात्वा ४५२ अन्तर्वेदि पशूनां च अन्तोऽपि तहि न स्या- २५६ अन्नं यथेप्सितं तासां ३२८ अन्नं यथेप्सितं तेभ्यः १५७ अन्नं यदमृतप्रायं अन्नमात्रं क्रियाः पुंसां १६१ अन्नमेकस्य हेतोर्यत् अन्यः कस्तस्य कथ्येत ११७ अन्यदा कन्दुकेनासो अन्यदा कृषिसक्तानां २६५ अन्यदाथ तडित्केशः ११३ अन्यदाथ महादाह- ४६७ अन्यदाथ विबुद्धात्मा अन्यदाथ सुखासीनं ४७२ अन्यदारण्यक शास्त्रं अन्यदा रम्यमुद्यानं अन्यदाशनिवेगोऽथ अन्यदा स गतोऽपश्यद् ६८ २५० २९७ ४३९ ३३५ ४४७ २७२ २३९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604