Book Title: Ogh Niryukti Author(s): Bhadrabahuswami, Gyansagarsuri, Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 8
________________ श्रीमती ओपनियुक्तिः / उपक्रम / |4|| भद्रबाहुस्वामिमिश्रः पूर्वगतश्रुतादुद्धरणोपक्रमं विदधानः श्रीओपनियुक्तिसंज्ञप्रवरग्रन्थरत्नं दीक्षायाः प्रथमदिन एव देयत्वेन निणीतं सङ्कलय्य विहितमवर्योपकारविधानं कालबलेनाऽतिशिथिलवृत्तिरूपदुर्वर्षाप्रभवप्रमादरूपातिचिक्खलबहुलताव्याप्तिपरिप्लुताऽऽराधनापथः सुगमत्वादितिरूपेण फलेग्रहिभूरिभिविषमदुषमकालतनाऽऽराधकानामिति सम्यक् निष्टकयते / एतस्मिंश्चौधनियुक्तिसंज्ञप्रवराऽऽगमसूत्रे साधूनां दैनिकाऽऽवश्यकसामाचारीविशदवर्णन नैकविधाऽऽपत्तिकालीनाऽऽचरणाविशेषाहापोहपूर्व बालजीवोपयोगि नाऽतिविस्तृत-संक्षिप्तशैल्याऽल्पाक्षरबहवर्थरूपेण निरूपितमास्ते / वर्तमाने ह्यनेहसि चित्रविचित्रनानाविधप्रलोभनाऽऽकृष्टिमति मुमुक्षुभावशालिनां हि वैराग्यसुदृढभूमिका:धिरूढत्वेऽपि निमित्ताऽऽधारेण विपरिणामित्वनियमेन जीवपुद्गलयोस्सुसाधूनामपि तादृशविशिष्टपरिकर्मणाऽभावसहकृतनानाविधजनरञ्जनाऽहंभाववर्द्धकपरिणामाननुबन्धिलौकिकप्रवृत्तिषु सुतरां साहजिका प्रवृत्तिः बोमृयमाना दरीदृश्यते / तदर्थञ्च वर्तमानगीतार्थोत्तसैः साधुजीवनहर्यस्य स्थिरताय गुरुनिश्रया सर्वप्राथम्येनाऽध्येतव्याऽऽगमेषु सर्वाधिक महत्वमस्यौघनियुक्तिसंज्ञसूत्रस्य जेगीयते / अनेकसाधुजीवनस्पर्शि मुख्यतमनानाप्रकारोपदर्शनेनाऽस्य ग्रन्थस्य साधुजीवनमुख्याऽऽधारत्वात् एतग्रन्थाऽध्ययनाध्यापनं सुतरां शैक्षकाणां संयमभावस्थिरतायै समुपयोगि भवतीति निश्चप्रचं जोघुष्यतेऽनुभूतिनिकषोपलपरीक्षितसारासारवस्तुविवेचकैः सज्ज्ञानिभिः / ||4|| For Private&Personal Use Only Jain Education into HibraryPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 494