Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Gyansagarsuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 6
________________ उपक्रमः। भीमती पिनियुक्तिः। // 2 // प्रतीतमेव तीर्थप्रवृत्तौ श्रुतस्य द्वादशाङ्गरूपस्यापि विशिष्टतर महत्त्वं, पर श्रुतं हि ज्ञानस्वरूपम् , ज्ञानञ्च गुणः, गुणस्य गुणिनो विनाऽनन्यथाभावित्वात् ज्ञानस्य पठनपाठनस्वाध्यायादिविषयत्वेन संरक्ष्यमाणत्वाच्च पठनपाठनादिकारकाणामावश्यकता सुतरां प्रतीतैव / 'ज्ञानं हि परोपजीव्यो हि गुणः' न हि ज्ञानेन लब्धमात्रेण गुणो वा दोषो वाऽनुभूयते परं! मोहस्य क्षयेण क्षयोपशमेन वोदयेन सह ज्ञानस्य साराऽसारत्वं निर्णीयते / __ अतः तीर्थप्रवर्तकश्रुतज्ञानस्याऽपि सारमयता मोहक्षयोपशमेन नियमिता ज्ञानिमिरावश्यकादिषु ग्रन्थेषु निर्दिष्टाऽस्ति / एवश्च "यागन् मोहस्य क्षयोपशमः विशिष्टरीत्या भवेत् , तदानुगुण्येन श्रुतज्ञानमपि तावदेव सम्यक ज्ञानतया परिणमेत् अभ्यहितं च मवेत्" इति निश्चीयते / - एषा च चिरत्नप्रथिता मर्यादा ज्ञानस्य विशिष्टतरमहत्त्वनियामका धीधनैः समुपासितगुरुचरणैः सम्यक परिमाव्यमाणा सती जिनशासने पश्चाऽऽचारमध्ये ज्ञानस्य ज्ञानाचाररूपेण गीयमानं महत्वं कीदृशं विशिष्टतरमिति च प्रदर्शयेत् / तथा ज्ञानाचारेऽपि कालाधष्टप्रकारेषु शब्दज्ञानस्य तु षष्ठे सप्तमे च प्रकारे समावेशः, परं! आद्यप्रकारे पञ्चमे अष्टमे च प्रकारे मोहक्षयोपशमयत्त धननाय ज्ञानस्य विशिष्ट मर्यादा सुनिहिता समभिलक्ष्येत / // 2 // Jain Education international For Private & Personal use only wasijainelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 494