Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Gyansagarsuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 9
________________ श्रीमती नियुक्तिः उपक्रमः। एतस्याऽऽगमस्य हि सुष्टु बृद्धसम्प्रदायाद्यनुसृत्य श्रीमद्भिद्रोणाचायपादैः सप्तसहस्रश्लोकमिता वृत्तिविरचिताऽस्ति, या च साधुनीवनसामाचारीयान्तस्तत्वजिज्ञासनां यथार्थमेव विशालाऽऽगमाऽम्भोधौ द्रोणीयते हि / मुमुक्षूणाम् / अम परमोपयोगिनोऽप्यागमरत्नस्याऽन्या काऽपि वृत्तिपिलभ्यते / एतस्य हि भाष्यं विद्यमानमासीन् , तदपि विषमकालाऽऽघानासह विप्रकीर्ण सत् इदानी मूलगाथाभिः सह मिश्रमेव व्याख्यायते, सम्यक सूक्ष्मधीपणोपयोग विना ओघनियुक्तिगाथाकदम्बकात् भाष्यगाथापृथग्भावोऽशक्यप्रायः प्रतीयते / समुपलभ्यते हि विशिष्टोपयोगिन अस्य ग्रन्थरत्नस्याऽवचूसिंज्ञिता श्रीज्ञानसागरमूरिवर्यप्रथिता लघुवृत्तिः, या चाऽत्यन्नप्राथमिकबोधजिज्ञासूनामवान्तरविषयाऽपोहेन मूलगाथास्थपढानां मङ्गतार्थ ज्ञानप्राप्तेरन्यन्तं हितावहा / सुगमतरशैल्याऽऽगमपरिभाषाधिरूढकतिपयपदार्थानां सुरम्यार्थविवेचनादिरूपेण बालजीवानां विशपत उपकारिणीयमवचूरिः। अत एव प्रवरपाण्डित्यपरिपूरितश्रीद्रोणाचार्यवृत्तिपाठेऽक्षमानां तथाविधबोधविकलानां मन्दमतीनां विशिष्टलाभहेतुकेयमवरिरिति सम्पधयेव विषमतरकलिकारकगलप्रभावव्यालोडनक्षमसकलजिनाऽऽगममहो- | दधिमथनदण्डायमानप्रवरमतिप्राग्माराऽञ्चितसमस्नाऽऽगमतचाहिसूक्ष्मधीपणासम्पन्ना-ऽऽगमवाचनाकारक-आ // 5 // Jain Education International For Private & Personal use only wow.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 494