Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Gyansagarsuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 7
________________ %3 उपक्रमः। श्रीमती ओपनियुक्तिः / // 3 // "प्रवरातिप्रवरे हि जैनेन्द्रशासने शब्दार्थज्ञानस्वरूपज्ञानस्य काणकपर्दिकातुल्याऽपि अर्घणा नाऽभिमता" अत एवाऽऽग्रमग्रन्थानां परिगणनायां मूलसूत्रचतुष्कत्वेन निर्दिष्टविशिष्टशास्त्राणां निर्देशः सहेतुकः सयुक्तिकश्च प्रतीयते / मुलं हि यथा बटादिवृक्षाणां प्रासादादिहाणां पीठबन्धवत् समुत्पत्ति-स्थित्यादौ परमावश्यकं तथा शासमाधास्य शासनहम्यस्य वा समुत्पत्तौ स्थिरतया स्थितौं वा मोहक्षयोपशमकारिविविधसाधुचर्यापालनादिसनार्थ साधुजीवनं कामाकम् / बतं अविना अतबाजरूपं शासनरूपं वा हादि स्थिरताभ्राजि भवेत् / भावनिमाविधि हि साधुजीवनसामाचारीदर्शकं विशिष्टवर्णनं पूर्वग्रतश्रुते नवमपूर्वान्तर्वतितृतीयविरातिं विशदतरं च समुपलभ्यते. परं पूर्वगतश्रुताऽध्ययन हि दृष्टिवादाऽध्ययन किनिमितदीयापर्यायमन्तरा,नाधिगम्येत / स्ततीर्थसुरक्षाप्रत्यलश्रुतज्ञानाधिगतिप्रबलाऽनन्यहेतुकमाहक्षयोपशमलाभार्थ' सुसंयमिजीवनसानिमाकालापविभिल्यावर्णनं ओघ-दवविध-पदविभागस्वरूपसामाचारीत्रये यथोत्तरं माधाम्रोन हेतुना सर्वप्राथम्येनाविरतिजम्बालपरिकृष्टत्रिविधयोगप्रवृत्तिसूत्रनयास्थितं अन्त्रिकीर्षाणः चतुर्दशपूर्वधारिभिः-नियुक्तिकारैः श्रीमद्भिः // 3 // Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 494