Book Title: Nishesh Siddhant Vichar Paryay
Author(s): Labhsagar Gani
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 120
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir ૧૩ द्वितीयः खण्डः 9 'कृत्वेत्थमेतां यदवापतमत्र पुण्यं मया तेन भवन्तु भव्याः । प्रज्ञापनार्थावगमान्न, पत) शुद्ध-भावान्विताः सत्त्वहिताय नित्यम् ॥' ॥ इति प्रज्ञापनापर्यायाः समाप्ताः ॥ निशीथचूणिप्रभृतिपर्याया यथा ' अत्थेण कारणं अत्थेण - भाष्येन । कारति रुचिः । 'लोमसियाणं' ति चिन्भडी । ओसन्न - प्रायः । गोथुभो - वायसविशेषो मेषो वा । उग्घाडापोरसीद्वितीयप्रहरः । 'कोकार सद्दभिहाणेण य'त्ति कोशब्देनेत्यर्थः । समावतीए - समीपे । आणखेऊण - विज्ञाय | वाहिता - आकार्य । 'तओ उठिपण' त्ति-रोगादुत्थितेन । सहज्झियथेरी - प्रातिवेशिकस्थेरी । कुडिया - शरीरं । अंबग्गहणपरिच्छडो-आम्रगोच्छकादि । गोज्जो - नटः । पढउमावा हे विद्यां परावर्तयति । न वहइ-न भवति । 'गोयारिया' पतत्प्रत्यन्तेन । 'वंजणसंजोगा व्यक्त ' इति । पञ्चमी ज्ञेया । 'दासु माओ दुमत्ति, दोसु पुढवीए आगासे च । 'कलिदावरणे भंगाणत्ति | प्रथमद्वितीययोरित्यर्थः । 'घडस्स दंडादमति । वैधर्म्यदृष्टान्त: । 'मासकणफोडिय'त्ति । बग्घारिया कण कुंडगा तिउ डेरा । मोयं मूत्रं । सहोढः -सलोड: । वल्लिकरंतुम्बं । समाहिसु-मत्तपसु । 'बुक्कन्नहि 'ति घांटिकया । 'अणुक्करिसणवक्कं दट्टव्वं'ति । अजघन्यमित्यर्थः, उत्कृष्टं पाराञ्चितं । 'च' अणुक्करिसणे 'ति । अमूढविट्टीयत्ति यश्चकारः । 'पाहाडिय ( वाडहिय) संजइत्ति गर्भवती । निक्केइया-प्रसूता । अप्पा हेइ यभणति च । कालिया - रात्रौ । ईलएण- दात्रेण | 'मणोहिय असय अझयणाय'ति । मनः पर्यवज्ञानावधी । 'वाचाचावल्लफरुसपिसुणे'त्यादि । वाचश्चापल्यादिषु प्रवर्त्तननिग्रहकरणं । मोणेण वासणंति । For Private And Personal Use Only पप्प ,

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181