Book Title: Nishesh Siddhant Vichar Paryay
Author(s): Labhsagar Gani
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 139
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir १२ नि:शेषसिद्धान्तविचार-पर्याये पढमो, यत: दिवा गृहीतं दिवा भुक्तं, द्वितीयो दिवा भुक्तत्वात् आदौ प्रकाशः, तृतीयो अन्ते प्रकाशः, चतुर्थः सर्वतमः सन्धिकारः रात्रो गृहीतभुक्तत्वात् । 'विवित्ता' मुषिताः । चक्कय(ध)।' दर्शनविशेष:। “अद्धाणकप्पाइ' मार्गावकरणानि । 'पलंवाइविकरणा' फलकर्त्तनानि । केवयादिडम्मा । 'आइत्तियाण' त्ति, जेसिं सत्थी आइत्तो ते आइत्तिया । 'नंदी-हरिसो' येन भक्षितेन शक्तिः स्यात् । 'लुंटागा' लूषकाः। भाष्ये-'कड़वाला' गृहरक्षकाः। भाप्ये-धडागाठी भाष्ये-अत्थारिया ल्हासिया 'तकितपरंपरा' भक्षकजन्तुपरम्परा यथा-मक्षिकाया गृहकोकिला तस्या मार्जार इत्यादिका । 'करुडुगाई' कारख्यं । 'निवेयणचस्ववएसेणं' ति, चरुः-पाक: मुक्तव्याकरणवत् -तथाविधोच्छवलवाक्यवत् । 'जहा निती जीवदयत्थं पमजह जाव छन्नं' ति, यावत् छन्नम्-आच्छादितं उपरि स्यात् तावत् प्रमार्जयभिर्गन्तव्यमिति स्थितिः । 'गिहिमत्तसेवणे' गृहिभाजनसेबने । 'ईदृशप्रमाणस्य दृषणे न दोष' मिति, नञ् । 'पीहगाई' स्तन्यादि । आवस्सगकरणं-पडिकमण । 'अजा संकामितो नरिथ घुड्ढो असंको तो संकामिस्सइ त्ति, अआ पव्वाविति' अग्ने अशङ्कः आर्यासङ्क्रामको वृद्धो नास्तीति तो-तत: प्रव्राजयन्ति । 'समाउक' चोरवं । 'भूणिया' पुत्री। 'उवगरणोवघाए' जलधरोपधाते । थिबुयेहि यबिन्दुभिः । कचिच्चो-नपुंसओ। वडवगो-वडहंड:। 'अपरिहत्थोअदक्खो । परियति-धारयन्ति । 'कग्गिसंनिकरिसे विलयइ' अग्निसमीपे विलीयते। भाष्ये-छेवगा असिवं । महुरकुंडइला-जातिविशेषः । भाध्ये 'कोहिवं' सिम्नम् । अन्नहा वि चारिज ते उक्तव्यत्यायन । भाष्ये 'कण्हवणिया' महिसी । दोश्चविरुद्धं'-दौत्यविरुद्धम् । सेल्लयंभजिया । 'अइरुदो रसवीरियं' अतिरौद्रो रसधीर्यम् । 'सिज्झियाइसु' For Private And Personal Use Only

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181