SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir १२ नि:शेषसिद्धान्तविचार-पर्याये पढमो, यत: दिवा गृहीतं दिवा भुक्तं, द्वितीयो दिवा भुक्तत्वात् आदौ प्रकाशः, तृतीयो अन्ते प्रकाशः, चतुर्थः सर्वतमः सन्धिकारः रात्रो गृहीतभुक्तत्वात् । 'विवित्ता' मुषिताः । चक्कय(ध)।' दर्शनविशेष:। “अद्धाणकप्पाइ' मार्गावकरणानि । 'पलंवाइविकरणा' फलकर्त्तनानि । केवयादिडम्मा । 'आइत्तियाण' त्ति, जेसिं सत्थी आइत्तो ते आइत्तिया । 'नंदी-हरिसो' येन भक्षितेन शक्तिः स्यात् । 'लुंटागा' लूषकाः। भाष्ये-'कड़वाला' गृहरक्षकाः। भाप्ये-धडागाठी भाष्ये-अत्थारिया ल्हासिया 'तकितपरंपरा' भक्षकजन्तुपरम्परा यथा-मक्षिकाया गृहकोकिला तस्या मार्जार इत्यादिका । 'करुडुगाई' कारख्यं । 'निवेयणचस्ववएसेणं' ति, चरुः-पाक: मुक्तव्याकरणवत् -तथाविधोच्छवलवाक्यवत् । 'जहा निती जीवदयत्थं पमजह जाव छन्नं' ति, यावत् छन्नम्-आच्छादितं उपरि स्यात् तावत् प्रमार्जयभिर्गन्तव्यमिति स्थितिः । 'गिहिमत्तसेवणे' गृहिभाजनसेबने । 'ईदृशप्रमाणस्य दृषणे न दोष' मिति, नञ् । 'पीहगाई' स्तन्यादि । आवस्सगकरणं-पडिकमण । 'अजा संकामितो नरिथ घुड्ढो असंको तो संकामिस्सइ त्ति, अआ पव्वाविति' अग्ने अशङ्कः आर्यासङ्क्रामको वृद्धो नास्तीति तो-तत: प्रव्राजयन्ति । 'समाउक' चोरवं । 'भूणिया' पुत्री। 'उवगरणोवघाए' जलधरोपधाते । थिबुयेहि यबिन्दुभिः । कचिच्चो-नपुंसओ। वडवगो-वडहंड:। 'अपरिहत्थोअदक्खो । परियति-धारयन्ति । 'कग्गिसंनिकरिसे विलयइ' अग्निसमीपे विलीयते। भाष्ये-छेवगा असिवं । महुरकुंडइला-जातिविशेषः । भाध्ये 'कोहिवं' सिम्नम् । अन्नहा वि चारिज ते उक्तव्यत्यायन । भाष्ये 'कण्हवणिया' महिसी । दोश्चविरुद्धं'-दौत्यविरुद्धम् । सेल्लयंभजिया । 'अइरुदो रसवीरियं' अतिरौद्रो रसधीर्यम् । 'सिज्झियाइसु' For Private And Personal Use Only
SR No.020506
Book TitleNishesh Siddhant Vichar Paryay
Original Sutra AuthorN/A
AuthorLabhsagar Gani
PublisherJainanand Pustakalay
Publication Year1973
Total Pages181
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy