________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
निशीथचूर्णिपर्यायाः
चयैः । उवइगउद्दे हया । 'पडायारो' परिग्रहः । 'सवीसइराइमासदिवसेतु' त्ति, सवीसतिरात्रिकदिनेषु इत्यर्थः । साहगं नक्खत्तं' भव्यं । "चंदवरिसं' अनभिवर्द्धितमासं वर्षम् । 'अहिगमासगो पडई' चटतीत्यर्थ: । 'गाहो' नरः । 'भाणगा' मंभिओ। सस्से-धान्यानि । 'हत्थप कापीका' याकुलः । 'संभट्ठो' सम्भाषित: । 'अवज' त्ति, अवज्ञा । 'आवकप्पे' आपत्करपे । भाष्ये 'अविडियफलं' अनालोचितफर। सरसरस्स-अतिशीघ्रन् । असिएण-दात्रेण । डालीओराजिका: । भाष्ये 'नवि सिंगपुंबाला' इत्यादि गाथायां सिंगादीनि संस्थानानि । 'उजवसनीरांगाया:' सुचारिताया नीरोगायाश्च गो: तानि माणि न दृष्यानि 'सेसंगरुहाणि हाणीए' त्ति, शेषागरूहाणां हानिः बाटन कार्यमिति गाथार्थः । वब्भामगा-हिण्डका: । 'पदुप्पाईति' पश्यन्ति । चासकप्पं-गलइकम्बल इत्यर्थः । 'समप्पावणियं' समाप्त्यर्थम् । छिन्नाच्छिन्नद्धाण' त्ति छिन्नः-परिमित:, अच्छिन्नी-महीयान् । 'भट्टिमाइयासु' : रज्जकद्रव्यविशेषः । वालिभद्दगंडियाए' त्ति, वृक्षविशेषः । 'कारणे न निग्गया' न । 'उमंत्थग पणग' त्ति, पश्चात् । ललक-प्रारम् । काहावणा-द्रम्मा: । 'उब्भामगखेत्तं तमि' त्ति, विहारक्षेत्रे । 'विहरते चेव भायण' त्ति, विहारं कुर्वाणः । पुब्बदारियं' पूर्वदिकद्वारकम् । 'असिव अवणयणेण' अशिवापनयेन । कुवोसहाइया -कुपोषधादि । थलीसु-देवद्रोणीषु । 'खाउसयाए' बलिष्ठया । 'कोवणयविइजा' कौपीनद्वितीया:-कच्छोटकद्वितीया इत्यर्थः । 'पजालिय विज्झावणे' उज्झवणे । 'हारितिगराइणो' अपहरतराक्षः । 'लोलगे काउं' निगोलकान् पिण्डकान् । मत्तगा वट्ठाविया भृताः। 'अट्रकुलवमेत्तसमियाए' कुडवमात्रकणिकया । भाष्ये-'उभयपगासो पटमो आई अंते य सव्वतमो' इति-पश्चार्द्धव्याख्या-उभयपगासो
For Private And Personal Use Only