________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
30
नि:शेषसिद्धान्तबिचार-पर्याय
-
-
-
जग्ग.१
. २
विग०३ | आइयण
३०
जयण अजयण | पत्तमू अपत्तभू दुजायण
उजा अओग बारजा०
ऽनव
vro
-
स्थ आए न य पच्छित्तं' आपिवेत् न च प्रायश्चित्तं । मिव्ययमवुद्धीए' नि:काशनदध्या । अन्येषामर्थपौरुप्या शिष्यं व्यापारोल इत्यर्थः। 'अस्थपोरसीप सीसं वावारित्त' इत्यस्यावि हि। कप्पागो-अनुष्ठानकारापक: । 'मायाणुयवाददसरिच्छा' अज्ञाः । 'अणोभट्ट' अमग्गियं । 'उच्चउण्हे' उच्चे दिने । अहहे.........यगे वा अद्धसीसी। भाष्ये 'मइलकुवेले' इत्यादि गाथायां साणा-मन्दपायो भरः शुष्क क्ल)पादो बा। काणिघरे वा...विते इत्यथः । चोप्पगसमीवाओ-हेरिकात् । 'तवस्सिणां वि गवं' तपस्विनोऽपि गर्वन् । केवगा-रूपका: । 'भइ भत्तं' मूल्यम । 'सूयगेहिं' पिशुनै: । अहिन्नवसा खली वंझा वा' इति, खलीव खडीपर्यायः ततः आहन्नवसाशब्देन च खडी वंझा वा उच्यते । 'पलालखेला' निःसारपलालम् । 'कइय' क्रयिकः । संगच्छावणेद्रव्येण समाधिकरणे । कंटामदावणिय-धूलिछड्डावणं । चीरेण दहरिय-बंधित्वा । वमला-द्रम्माः । विटा-देवकुलिकाः। थली-देवद्रोणी । आसाढो-पढमपाउसो मतान्तरेण भण्यते । भोमोदगं-भौम जलम् । 'उभिज-बीय-सावपहिं' ति कांद्रविया चूडइल्ला: तासां
For Private And Personal Use Only