SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir 30 नि:शेषसिद्धान्तबिचार-पर्याय - - - जग्ग.१ . २ विग०३ | आइयण ३० जयण अजयण | पत्तमू अपत्तभू दुजायण उजा अओग बारजा० ऽनव vro - स्थ आए न य पच्छित्तं' आपिवेत् न च प्रायश्चित्तं । मिव्ययमवुद्धीए' नि:काशनदध्या । अन्येषामर्थपौरुप्या शिष्यं व्यापारोल इत्यर्थः। 'अस्थपोरसीप सीसं वावारित्त' इत्यस्यावि हि। कप्पागो-अनुष्ठानकारापक: । 'मायाणुयवाददसरिच्छा' अज्ञाः । 'अणोभट्ट' अमग्गियं । 'उच्चउण्हे' उच्चे दिने । अहहे.........यगे वा अद्धसीसी। भाष्ये 'मइलकुवेले' इत्यादि गाथायां साणा-मन्दपायो भरः शुष्क क्ल)पादो बा। काणिघरे वा...विते इत्यथः । चोप्पगसमीवाओ-हेरिकात् । 'तवस्सिणां वि गवं' तपस्विनोऽपि गर्वन् । केवगा-रूपका: । 'भइ भत्तं' मूल्यम । 'सूयगेहिं' पिशुनै: । अहिन्नवसा खली वंझा वा' इति, खलीव खडीपर्यायः ततः आहन्नवसाशब्देन च खडी वंझा वा उच्यते । 'पलालखेला' निःसारपलालम् । 'कइय' क्रयिकः । संगच्छावणेद्रव्येण समाधिकरणे । कंटामदावणिय-धूलिछड्डावणं । चीरेण दहरिय-बंधित्वा । वमला-द्रम्माः । विटा-देवकुलिकाः। थली-देवद्रोणी । आसाढो-पढमपाउसो मतान्तरेण भण्यते । भोमोदगं-भौम जलम् । 'उभिज-बीय-सावपहिं' ति कांद्रविया चूडइल्ला: तासां For Private And Personal Use Only
SR No.020506
Book TitleNishesh Siddhant Vichar Paryay
Original Sutra AuthorN/A
AuthorLabhsagar Gani
PublisherJainanand Pustakalay
Publication Year1973
Total Pages181
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy