________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gynam Mandir
निशीथचूर्णिपर्याया:
घणु आहियं जीवा आरोविया' इति पाठः । भाष्ये 'तजाइपण' तजातदोषेण । अब्भुच्चओ-अतिसंस्कर: । अमणुग्गइया पञ्चाणी निग्गमणं एकार्था:' । 'आसियाविओ' हृतः । 'आन्मान्तेन' आत्मसम्मुखम् । वच्छा विवाहेंउलो' भयालुः । सपच्चवा-सार्वज्ञः । 'तहावि साह'-भव्यम् । 'जे पढमिलेनु नितु भंगेसु अव्वत्ता तिण्णि भणिया' इति, आश्रयणीयचतुर्भइन्यऽक्षया एषां प्राथम्यं न तु स्वस्थानापेक्षया इत्यर्थः । 'ओहाइयं' त्यक्तलिङ्गम् । 'तम्हा असं. विम्गेसु न निक्खिवे' अकारो ज्ञेयः । 'मुयमाभियं ति, मा मृतमाडिम्भक इव । भाध्ये 'न मे गुरू सो उ' इत्युल्लेखेन स्वयमपहारः स्यात् । चंडिओ-हेरिकः । विफालिए-पृष्टः। हिजो- प्रभाते । 'एकुणं कोहि' पकाया । विउ-वेदयितुम् । अपोहंत-अपहुवंतं । 'जाइसरणं' जाति: किमिति न स्मारितेत्यर्थः । भाष्ये 'समीखल्लएहिं' खीजडिपत्रः ।...मच्छियं आलोच्य । 'अवहडो' असारः । अत्र 'गण असंभाइय' ति, अकारो शेयः । बारसाहार' द्वारशाखायाम् । 'पच्चासे' प्रत्याक्रोशेत् 'साहाणुसाही' महाराजः । 'आकोप्यमाणं' आकोण्यमज्ञा (मान) । पहिदुगदेसं-पादचारदेश लत्ताहि य-पट्टयाहि । 'गीओमहं' ति, गीतार्थोऽहं । अरुहा जोग्याः । 'वट्टमाणि' वार्ताम् । धरितेसि त्रिभि: । 'नाए' ज्ञाते । 'अंचियकाले' दुभेदे । 'मजियकूर' सिक्खरणि कूरी । 'पणावेई' ढोकयति । 'तेवत्थेण' पाद्रेण । तिसु लहुगो गुरुगो' त्ति गतार्थमिति, एतत् गाथापदं व्याख्यातप्रायमित्यर्थः। अह उड्ढेण अट्ट घरय तिरियं चउरो इत्यादिकाया ग्रन्थपद्धतेर्भावनार्थ यन्त्रकमिदं लिखितं झयम् । तिसु लहुओ गुरु एगो तीसु य गुरुओ य' इत्यादिगाथार्थो यन्त्रके भावनीयः। 'लहुगो गुरुगो मासो चउरी लहुगाय हुंति' इत्यादिगाथापि यन्त्रकात् ज्ञेया 'आयाणस्स' आद्रहण
For Private And Personal Use Only