SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gynam Mandir निशीथचूर्णिपर्याया: घणु आहियं जीवा आरोविया' इति पाठः । भाष्ये 'तजाइपण' तजातदोषेण । अब्भुच्चओ-अतिसंस्कर: । अमणुग्गइया पञ्चाणी निग्गमणं एकार्था:' । 'आसियाविओ' हृतः । 'आन्मान्तेन' आत्मसम्मुखम् । वच्छा विवाहेंउलो' भयालुः । सपच्चवा-सार्वज्ञः । 'तहावि साह'-भव्यम् । 'जे पढमिलेनु नितु भंगेसु अव्वत्ता तिण्णि भणिया' इति, आश्रयणीयचतुर्भइन्यऽक्षया एषां प्राथम्यं न तु स्वस्थानापेक्षया इत्यर्थः । 'ओहाइयं' त्यक्तलिङ्गम् । 'तम्हा असं. विम्गेसु न निक्खिवे' अकारो ज्ञेयः । 'मुयमाभियं ति, मा मृतमाडिम्भक इव । भाध्ये 'न मे गुरू सो उ' इत्युल्लेखेन स्वयमपहारः स्यात् । चंडिओ-हेरिकः । विफालिए-पृष्टः। हिजो- प्रभाते । 'एकुणं कोहि' पकाया । विउ-वेदयितुम् । अपोहंत-अपहुवंतं । 'जाइसरणं' जाति: किमिति न स्मारितेत्यर्थः । भाष्ये 'समीखल्लएहिं' खीजडिपत्रः ।...मच्छियं आलोच्य । 'अवहडो' असारः । अत्र 'गण असंभाइय' ति, अकारो शेयः । बारसाहार' द्वारशाखायाम् । 'पच्चासे' प्रत्याक्रोशेत् 'साहाणुसाही' महाराजः । 'आकोप्यमाणं' आकोण्यमज्ञा (मान) । पहिदुगदेसं-पादचारदेश लत्ताहि य-पट्टयाहि । 'गीओमहं' ति, गीतार्थोऽहं । अरुहा जोग्याः । 'वट्टमाणि' वार्ताम् । धरितेसि त्रिभि: । 'नाए' ज्ञाते । 'अंचियकाले' दुभेदे । 'मजियकूर' सिक्खरणि कूरी । 'पणावेई' ढोकयति । 'तेवत्थेण' पाद्रेण । तिसु लहुगो गुरुगो' त्ति गतार्थमिति, एतत् गाथापदं व्याख्यातप्रायमित्यर्थः। अह उड्ढेण अट्ट घरय तिरियं चउरो इत्यादिकाया ग्रन्थपद्धतेर्भावनार्थ यन्त्रकमिदं लिखितं झयम् । तिसु लहुओ गुरु एगो तीसु य गुरुओ य' इत्यादिगाथार्थो यन्त्रके भावनीयः। 'लहुगो गुरुगो मासो चउरी लहुगाय हुंति' इत्यादिगाथापि यन्त्रकात् ज्ञेया 'आयाणस्स' आद्रहण For Private And Personal Use Only
SR No.020506
Book TitleNishesh Siddhant Vichar Paryay
Original Sutra AuthorN/A
AuthorLabhsagar Gani
PublisherJainanand Pustakalay
Publication Year1973
Total Pages181
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy